वृणोति

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *wr̥náwti, from Proto-Indo-Iranian *wr̥náwti, from Proto-Indo-European *welh₁- (to wish, desire, want). Cognate with Ancient Greek ἔλδομαι (éldomai), Old English willan (whence English will).

Pronunciation

Verb

वृणोति (vṛṇóti) (root वृ, class 5, type P)

  1. to choose, select, choose for oneself, choose as or for
  2. to choose in marriage, woo
  3. to ask a person for or on behalf of
  4. to solicit anything from
  5. to ask or request that
  6. to like better than, prefer to
  7. to like, love (as opposed to 'hate')
  8. to choose or pick out a person (for a boon), grant (a boon) to
Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वरितुम् (váritum)
Undeclinable
Infinitive वरितुम्
váritum
Gerund वृत्वा
vṛtvā́
Participles
Masculine/Neuter Gerundive वर्य / वरितव्य / वरणीय
várya / varitavya / varaṇīya
Feminine Gerundive वर्या / वरितव्या / वरणीया
váryā / varitavyā / varaṇīyā
Masculine/Neuter Past Passive Participle वृत
vṛtá
Feminine Past Passive Participle वृता
vṛtā́
Masculine/Neuter Past Active Participle वृतवत्
vṛtávat
Feminine Past Active Participle वृतवती
vṛtávatī
Present: वृणोति (vṛṇóti), वृणुते (vṛṇuté), व्रियते (vriyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वृणोति
vṛṇóti
वृणुतः
vṛṇutáḥ
वृण्वन्ति
vṛṇvánti
वृणुते
vṛṇuté
वृण्वाते
vṛṇvā́te
वृण्वते
vṛṇváte
व्रियते
vriyáte
व्रियेते
vriyéte
व्रियन्ते
vriyánte
Second वृणोषि
vṛṇóṣi
वृणुथः
vṛṇutháḥ
वृणुथ
vṛṇuthá
वृणुषे
vṛṇuṣé
वृण्वाथे
vṛṇvā́the
वृणुध्वे
vṛṇudhvé
व्रियसे
vriyáse
व्रियेथे
vriyéthe
व्रियध्वे
vriyádhve
First वृणोमि
vṛṇómi
वृणुवः
vṛṇuváḥ
वृणुमः
vṛṇumáḥ
वृण्वे
vṛṇvé
वृणुवहे
vṛṇuváhe
वृणुमहे
vṛṇumáhe
व्रिये
vriyé
व्रियावहे
vriyā́vahe
व्रियामहे
vriyā́mahe
Imperative
Third वृणुतु / वृणुतात्
vṛṇutú / vṛṇutā́t
वृणुताम्
vṛṇutā́m
वृण्वन्तु
vṛṇvántu
वृणुताम्
vṛṇutā́m
वृण्वाताम्
vṛṇvā́tām
वृण्वताम्
vṛṇvátām
व्रियताम्
vriyátām
व्रियेताम्
vriyétām
व्रियन्तम्
vriyántam
Second वृणुधि / वृणुतात्
vṛṇudhí / vṛṇutā́t
वृणुतम्
vṛṇutám
वृणुत
vṛṇutá
वृणुष्व
vṛṇuṣvá
वृण्वाथाम्
vṛṇvā́thām
वृणुध्वम्
vṛṇudhvám
व्रियस्व
vriyásva
व्रियेथाम्
vriyéthām
व्रियध्वम्
vriyádhvam
First वृणवानि
vṛṇávāni
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
व्रियै
vriyaí
व्रियावहै
vriyā́vahai
व्रियामहै
vriyā́mahai
Optative/Potential
Third वृणुयात्
vṛṇuyā́t
वृणुयाताम्
vṛṇuyā́tām
वृणुयुः
vṛṇuyúḥ
वृण्वीत
vṛṇvītá
वृण्वीयाताम्
vṛṇvīyā́tām
वृण्वीरन्
vṛṇvīrán
व्रियेत
vriyéta
व्रियेयाताम्
vriyéyātām
व्रियेरन्
vriyéran
Second वृणुयाः
vṛṇuyā́ḥ
वृणुयातम्
vṛṇuyā́tam
वृणुयात
vṛṇuyā́ta
वृण्वीथाः
vṛṇvīthā́ḥ
वृण्वीयाथाम्
vṛṇvīyā́thām
वृण्वीध्वम्
vṛṇvīdhvám
व्रियेथाः
vriyéthāḥ
व्रियेयाथाम्
vriyéyāthām
व्रियेध्वम्
vriyédhvam
First वृणुयाम्
vṛṇuyā́m
वृणुयाव
vṛṇuyā́va
वृणुयाम
vṛṇuyā́ma
वृण्वीय
vṛṇvīyá
वृण्वीवहि
vṛṇvīváhi
वृण्वीमहि
vṛṇvīmáhi
व्रियेय
vriyéya
व्रियेवहि
vriyévahi
व्रियेमहि
vriyémahi
Participles
वृण्वत्
vṛṇvát
वृण्वान
vṛṇvā́na
व्रियमाण
vriyámāṇa
Imperfect: अवृणोत् (ávṛṇot), अवृनुत (ávṛnuta), अव्रियत (ávriyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवृणोत्
ávṛṇot
अवृनुताम्
ávṛnutām
अवृन्वन्
ávṛnvan
अवृनुत
ávṛnuta
अवृन्वाताम्
ávṛnvātām
अवृन्वताम्
ávṛnvatām
अव्रियत
ávriyata
अव्रियेताम्
ávriyetām
अव्रियन्त
ávriyanta
Second अवृणोः
ávṛṇoḥ
अवृनुतम्
ávṛnutam
अवृनुत
ávṛnuta
अवृनुथाः
ávṛnuthāḥ
अवृन्वाथाम्
ávṛnvāthām
अवृनुध्वम्
ávṛnudhvam
अव्रियथाः
ávriyathāḥ
अव्रियेथाम्
ávriyethām
अव्रियध्वम्
ávriyadhvam
First अवृणवम्
ávṛṇavam
अवृनुव
ávṛnuva
अवृनुम
ávṛnuma
अवृन्वि
ávṛnvi
अवृनुवहि
ávṛnuvahi
अवृनुमहि
ávṛnumahi
अव्रिये
ávriye
अव्रियावहि
ávriyāvahi
अव्रियामहि
ávriyāmahi
Future: वरिष्यति (variṣyáti) or वरीष्यति (varīṣyáti), वरिष्यते (variṣyáte) or वरीष्यते (varīṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वरिष्यति / वरीष्यति
variṣyáti / varīṣyáti
वरिष्यतः / वरीष्यतः
variṣyátaḥ / varīṣyátaḥ
वरिष्यन्ति / वरीष्यन्ति
variṣyánti / varīṣyánti
वरिष्यते / वरीष्यते
variṣyáte / varīṣyáte
वरिष्येते / वरीष्येते
variṣyéte / varīṣyéte
वरिष्यन्ते / वरीष्यन्ते
variṣyánte / varīṣyánte
Second वरिष्यसि / वरीष्यसि
variṣyási / varīṣyási
वरिष्यथः / वरीष्यथः
variṣyáthaḥ / varīṣyáthaḥ
वरिष्यथ / वरीष्यथ
variṣyátha / varīṣyátha
वरिष्यसे / वरीष्यसे
variṣyáse / varīṣyáse
वरिष्येथे / वरीष्येथे
variṣyéthe / varīṣyéthe
वरिष्यध्वे / वरीष्यध्वे
variṣyádhve / varīṣyádhve
First वरिष्यामि / वरीष्यामि
variṣyā́mi / varīṣyā́mi
वरिष्यावः / वरीष्यावः
variṣyā́vaḥ / varīṣyā́vaḥ
वरिष्यामः / वरीष्यामः
variṣyā́maḥ / varīṣyā́maḥ
वरिष्ये / वरीष्ये
variṣyé / varīṣyé
वरिष्यावहे / वरीष्यावहे
variṣyā́vahe / varīṣyā́vahe
वरिष्यामहे / वरीष्यामहे
variṣyā́mahe / varīṣyā́mahe
Periphrastic Indicative
Third वरिता / वरीता
varitā́ / varītā́
वरितारौ / वरीतारौ
varitā́rau / varītā́rau
वरितारः / वरीतारः
varitā́raḥ / varītā́raḥ
वरिता / वरीता
varitā́ / varītā́
वरितारौ / वरीतारौ
varitā́rau / varītā́rau
वरितारः / वरीतारः
varitā́raḥ / varītā́raḥ
Second वरितासि / वरीतासि
varitā́si / varītā́si
वरितास्थः / वरीतास्थः
varitā́sthaḥ / varītā́sthaḥ
वरितास्थ / वरीतास्थ
varitā́stha / varītā́stha
वरितासे / वरीतासे
varitā́se / varītā́se
वरितासाथे / वरीतासाथे
varitā́sāthe / varītā́sāthe
वरिताध्वे / वरीताध्वे
varitā́dhve / varītā́dhve
First वरितास्मि / वरीतास्मि
varitā́smi / varītā́smi
वरितास्वः / वरीतास्वः
varitā́svaḥ / varītā́svaḥ
वरितास्मः / वरीतास्मः
varitā́smaḥ / varītā́smaḥ
वरिताहे / वरीताहे
varitā́he / varītā́he
वरितास्वहे / वरीतास्वहे
varitā́svahe / varītā́svahe
वरितास्महे / वरीतास्महे
varitā́smahe / varītā́smahe
Participles
वरिष्यत् / वरीष्यत्
variṣyát / varīṣyát
वरिष्याण / वरीष्याण
variṣyā́ṇa / varīṣyā́ṇa
Conditional: अवरिष्यत् (ávariṣyat) or अवरीष्यत् (ávarīṣyat), अवरिष्यत (ávariṣyata) or अवरीष्यत (ávarīṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवरिष्यत् / अवरीष्यत्
ávariṣyat / ávarīṣyat
अवरिष्यताम् / अवरीष्यताम्
ávariṣyatām / ávarīṣyatām
अवरिष्यन् / अवरीष्यन्
ávariṣyan / ávarīṣyan
अवरिष्यत / अवरीष्यत
ávariṣyata / ávarīṣyata
अवरिष्येताम् / अवरीष्येताम्
ávariṣyetām / ávarīṣyetām
अवरिष्यन्त / अवरीष्यन्त
ávariṣyanta / ávarīṣyanta
Second अवरिष्यः / अवरीष्यः
ávariṣyaḥ / ávarīṣyaḥ
अवरिष्यतम् / अवरीष्यतम्
ávariṣyatam / ávarīṣyatam
अवरिष्यत / अवरीष्यत
ávariṣyata / ávarīṣyata
अवरिष्यथाः / अवरीष्यथाः
ávariṣyathāḥ / ávarīṣyathāḥ
अवरिष्येथाम् / अवरीष्येथाम्
ávariṣyethām / ávarīṣyethām
अवरिष्यध्वम् / अवरीष्यध्वम्
ávariṣyadhvam / ávarīṣyadhvam
First अवरिष्यम् / अवरीष्यम्
ávariṣyam / ávarīṣyam
अवरिष्याव / अवरीष्याव
ávariṣyāva / ávarīṣyāva
अवरिष्याम / अवरीष्याम
ávariṣyāma / ávarīṣyāma
अवरिष्ये / अवरीष्ये
ávariṣye / ávarīṣye
अवरिष्यावहि / अवरीष्यावहि
ávariṣyāvahi / ávarīṣyāvahi
अवरिष्यामहि / अवरीष्यामहि
ávariṣyāmahi / ávarīṣyāmahi
Aorist: अवारीत् (ávārīt), अवरिष्ट (ávariṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवारीत्
ávārīt
अवारिष्टाम्
ávāriṣṭām
अवारिषुः
ávāriṣuḥ
अवरिष्ट
ávariṣṭa
अवरिषाताम्
ávariṣātām
अवरिषत
ávariṣata
Second अवारीः
ávārīḥ
अवारिष्तम्
ávāriṣtam
अवारिष्ट
ávāriṣṭa
अवरिष्ठाः
ávariṣṭhāḥ
अवरिषाथाम्
ávariṣāthām
अवरिढ्वम्
ávariḍhvam
First अवारिषम्
ávāriṣam
अवारिष्व
ávāriṣva
अवारिष्म
ávāriṣma
अवरिषि
ávariṣi
अवरिष्वहि
ávariṣvahi
अवरिष्महि
ávariṣmahi
Benedictive/Precative: व्रियात् (vriyā́t), वरिषीष्ट (variṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third व्रियात्
vriyā́t
व्रियास्ताम्
vriyā́stām
व्रियासुः
vriyā́suḥ
वरिषीष्ट
variṣīṣṭá
वरिषीयास्ताम्
variṣīyā́stām
वरिषीरन्
variṣīrán
Second व्रियाः
vriyā́ḥ
व्रियास्तम्
vriyā́stam
व्रियास्त
vriyā́sta
वरिषीष्ठाः
variṣīṣṭhā́ḥ
वरिषीयास्थाम्
variṣīyā́sthām
वरिषीध्वम्
variṣīdhvám
First व्रियासम्
vriyā́sam
व्रियास्व
vriyā́sva
व्रियास्म
vriyā́sma
वरिषीय
variṣīyá
वरिषीवहि
variṣīváhi
वरिषीमहि
variṣīmáhi
Perfect: ववार (vavā́ra), वव्रे (vavré)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ववार
vavā́ra
वव्रतुः
vavrátuḥ
वव्रुः
vavrúḥ
वव्रे
vavré
वव्राते
vavrā́te
वव्रिरे
vavriré
Second ववरिथ
vaváritha
वव्रथुः
vavráthuḥ
वव्र
vavrá
वव्रिषे
vavriṣé
वव्राथे
vavrā́the
वव्रिध्वे
vavridhvé
First ववर
vavára
वव्रिव
vavrivá
वव्रिम
vavrimá
वव्रे
vavré
वव्रिवहे
vavriváhe
वव्रिमाहे
vavrimā́he
Participles
ववृवांस्
vavṛvā́ṃs
वव्राण
vavrāṇá
Descendants
  • Pali: varati

References

Monier Williams (1899), वृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1007.

Etymology 2

From Proto-Indo-Aryan *wr̥náwti, from Proto-Indo-Iranian *wr̥náwti, from Proto-Indo-European *wer- (to heed, cover). Cognate with Old English wer (whence English weir).

Verb

वृणोति (vṛṇóti) (root वृ, class 5, type P)

  1. to cover, screen, veil, conceal, hide, envelop, obstruct
  2. to ward off, check, keep back, prevent hinder, restrain
Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वरितुम् (váritum)
Undeclinable
Infinitive वरितुम्
váritum
Gerund वृत्वा
vṛtvā́
Participles
Masculine/Neuter Gerundive वर्य / वरितव्य / वरणीय
várya / varitavya / varaṇīya
Feminine Gerundive वर्या / वरितव्या / वरणीया
váryā / varitavyā / varaṇīyā
Masculine/Neuter Past Passive Participle वृत
vṛtá
Feminine Past Passive Participle वृता
vṛtā́
Masculine/Neuter Past Active Participle वृतवत्
vṛtávat
Feminine Past Active Participle वृतवती
vṛtávatī
Present: वृणोति (vṛṇóti), वृणुते (vṛṇuté), व्रियते (vriyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वृणोति
vṛṇóti
वृणुतः
vṛṇutáḥ
वृण्वन्ति
vṛṇvánti
वृणुते
vṛṇuté
वृण्वाते
vṛṇvā́te
वृण्वते
vṛṇváte
व्रियते
vriyáte
व्रियेते
vriyéte
व्रियन्ते
vriyánte
Second वृणोषि
vṛṇóṣi
वृणुथः
vṛṇutháḥ
वृणुथ
vṛṇuthá
वृणुषे
vṛṇuṣé
वृण्वाथे
vṛṇvā́the
वृणुध्वे
vṛṇudhvé
व्रियसे
vriyáse
व्रियेथे
vriyéthe
व्रियध्वे
vriyádhve
First वृणोमि
vṛṇómi
वृणुवः
vṛṇuváḥ
वृणुमः
vṛṇumáḥ
वृण्वे
vṛṇvé
वृणुवहे
vṛṇuváhe
वृणुमहे
vṛṇumáhe
व्रिये
vriyé
व्रियावहे
vriyā́vahe
व्रियामहे
vriyā́mahe
Imperative
Third वृणुतु / वृणुतात्
vṛṇutú / vṛṇutā́t
वृणुताम्
vṛṇutā́m
वृण्वन्तु
vṛṇvántu
वृणुताम्
vṛṇutā́m
वृण्वाताम्
vṛṇvā́tām
वृण्वताम्
vṛṇvátām
व्रियताम्
vriyátām
व्रियेताम्
vriyétām
व्रियन्तम्
vriyántam
Second वृणुधि / वृणुतात्
vṛṇudhí / vṛṇutā́t
वृणुतम्
vṛṇutám
वृणुत
vṛṇutá
वृणुष्व
vṛṇuṣvá
वृण्वाथाम्
vṛṇvā́thām
वृणुध्वम्
vṛṇudhvám
व्रियस्व
vriyásva
व्रियेथाम्
vriyéthām
व्रियध्वम्
vriyádhvam
First वृणवानि
vṛṇávāni
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
व्रियै
vriyaí
व्रियावहै
vriyā́vahai
व्रियामहै
vriyā́mahai
Optative/Potential
Third वृणुयात्
vṛṇuyā́t
वृणुयाताम्
vṛṇuyā́tām
वृणुयुः
vṛṇuyúḥ
वृण्वीत
vṛṇvītá
वृण्वीयाताम्
vṛṇvīyā́tām
वृण्वीरन्
vṛṇvīrán
व्रियेत
vriyéta
व्रियेयाताम्
vriyéyātām
व्रियेरन्
vriyéran
Second वृणुयाः
vṛṇuyā́ḥ
वृणुयातम्
vṛṇuyā́tam
वृणुयात
vṛṇuyā́ta
वृण्वीथाः
vṛṇvīthā́ḥ
वृण्वीयाथाम्
vṛṇvīyā́thām
वृण्वीध्वम्
vṛṇvīdhvám
व्रियेथाः
vriyéthāḥ
व्रियेयाथाम्
vriyéyāthām
व्रियेध्वम्
vriyédhvam
First वृणुयाम्
vṛṇuyā́m
वृणुयाव
vṛṇuyā́va
वृणुयाम
vṛṇuyā́ma
वृण्वीय
vṛṇvīyá
वृण्वीवहि
vṛṇvīváhi
वृण्वीमहि
vṛṇvīmáhi
व्रियेय
vriyéya
व्रियेवहि
vriyévahi
व्रियेमहि
vriyémahi
Participles
वृण्वत्
vṛṇvát
वृण्वान
vṛṇvā́na
व्रियमाण
vriyámāṇa
Imperfect: अवृणोत् (ávṛṇot), अवृनुत (ávṛnuta), अव्रियत (ávriyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवृणोत्
ávṛṇot
अवृनुताम्
ávṛnutām
अवृन्वन्
ávṛnvan
अवृनुत
ávṛnuta
अवृन्वाताम्
ávṛnvātām
अवृन्वताम्
ávṛnvatām
अव्रियत
ávriyata
अव्रियेताम्
ávriyetām
अव्रियन्त
ávriyanta
Second अवृणोः
ávṛṇoḥ
अवृनुतम्
ávṛnutam
अवृनुत
ávṛnuta
अवृनुथाः
ávṛnuthāḥ
अवृन्वाथाम्
ávṛnvāthām
अवृनुध्वम्
ávṛnudhvam
अव्रियथाः
ávriyathāḥ
अव्रियेथाम्
ávriyethām
अव्रियध्वम्
ávriyadhvam
First अवृणवम्
ávṛṇavam
अवृनुव
ávṛnuva
अवृनुम
ávṛnuma
अवृन्वि
ávṛnvi
अवृनुवहि
ávṛnuvahi
अवृनुमहि
ávṛnumahi
अव्रिये
ávriye
अव्रियावहि
ávriyāvahi
अव्रियामहि
ávriyāmahi
Future: वरिष्यति (variṣyáti) or वरीष्यति (varīṣyáti), वरिष्यते (variṣyáte) or वरीष्यते (varīṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वरिष्यति / वरीष्यति
variṣyáti / varīṣyáti
वरिष्यतः / वरीष्यतः
variṣyátaḥ / varīṣyátaḥ
वरिष्यन्ति / वरीष्यन्ति
variṣyánti / varīṣyánti
वरिष्यते / वरीष्यते
variṣyáte / varīṣyáte
वरिष्येते / वरीष्येते
variṣyéte / varīṣyéte
वरिष्यन्ते / वरीष्यन्ते
variṣyánte / varīṣyánte
Second वरिष्यसि / वरीष्यसि
variṣyási / varīṣyási
वरिष्यथः / वरीष्यथः
variṣyáthaḥ / varīṣyáthaḥ
वरिष्यथ / वरीष्यथ
variṣyátha / varīṣyátha
वरिष्यसे / वरीष्यसे
variṣyáse / varīṣyáse
वरिष्येथे / वरीष्येथे
variṣyéthe / varīṣyéthe
वरिष्यध्वे / वरीष्यध्वे
variṣyádhve / varīṣyádhve
First वरिष्यामि / वरीष्यामि
variṣyā́mi / varīṣyā́mi
वरिष्यावः / वरीष्यावः
variṣyā́vaḥ / varīṣyā́vaḥ
वरिष्यामः / वरीष्यामः
variṣyā́maḥ / varīṣyā́maḥ
वरिष्ये / वरीष्ये
variṣyé / varīṣyé
वरिष्यावहे / वरीष्यावहे
variṣyā́vahe / varīṣyā́vahe
वरिष्यामहे / वरीष्यामहे
variṣyā́mahe / varīṣyā́mahe
Periphrastic Indicative
Third वरिता / वरीता
varitā́ / varītā́
वरितारौ / वरीतारौ
varitā́rau / varītā́rau
वरितारः / वरीतारः
varitā́raḥ / varītā́raḥ
वरिता / वरीता
varitā́ / varītā́
वरितारौ / वरीतारौ
varitā́rau / varītā́rau
वरितारः / वरीतारः
varitā́raḥ / varītā́raḥ
Second वरितासि / वरीतासि
varitā́si / varītā́si
वरितास्थः / वरीतास्थः
varitā́sthaḥ / varītā́sthaḥ
वरितास्थ / वरीतास्थ
varitā́stha / varītā́stha
वरितासे / वरीतासे
varitā́se / varītā́se
वरितासाथे / वरीतासाथे
varitā́sāthe / varītā́sāthe
वरिताध्वे / वरीताध्वे
varitā́dhve / varītā́dhve
First वरितास्मि / वरीतास्मि
varitā́smi / varītā́smi
वरितास्वः / वरीतास्वः
varitā́svaḥ / varītā́svaḥ
वरितास्मः / वरीतास्मः
varitā́smaḥ / varītā́smaḥ
वरिताहे / वरीताहे
varitā́he / varītā́he
वरितास्वहे / वरीतास्वहे
varitā́svahe / varītā́svahe
वरितास्महे / वरीतास्महे
varitā́smahe / varītā́smahe
Participles
वरिष्यत् / वरीष्यत्
variṣyát / varīṣyát
वरिष्याण / वरीष्याण
variṣyā́ṇa / varīṣyā́ṇa
Conditional: अवरिष्यत् (ávariṣyat) or अवरीष्यत् (ávarīṣyat), अवरिष्यत (ávariṣyata) or अवरीष्यत (ávarīṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवरिष्यत् / अवरीष्यत्
ávariṣyat / ávarīṣyat
अवरिष्यताम् / अवरीष्यताम्
ávariṣyatām / ávarīṣyatām
अवरिष्यन् / अवरीष्यन्
ávariṣyan / ávarīṣyan
अवरिष्यत / अवरीष्यत
ávariṣyata / ávarīṣyata
अवरिष्येताम् / अवरीष्येताम्
ávariṣyetām / ávarīṣyetām
अवरिष्यन्त / अवरीष्यन्त
ávariṣyanta / ávarīṣyanta
Second अवरिष्यः / अवरीष्यः
ávariṣyaḥ / ávarīṣyaḥ
अवरिष्यतम् / अवरीष्यतम्
ávariṣyatam / ávarīṣyatam
अवरिष्यत / अवरीष्यत
ávariṣyata / ávarīṣyata
अवरिष्यथाः / अवरीष्यथाः
ávariṣyathāḥ / ávarīṣyathāḥ
अवरिष्येथाम् / अवरीष्येथाम्
ávariṣyethām / ávarīṣyethām
अवरिष्यध्वम् / अवरीष्यध्वम्
ávariṣyadhvam / ávarīṣyadhvam
First अवरिष्यम् / अवरीष्यम्
ávariṣyam / ávarīṣyam
अवरिष्याव / अवरीष्याव
ávariṣyāva / ávarīṣyāva
अवरिष्याम / अवरीष्याम
ávariṣyāma / ávarīṣyāma
अवरिष्ये / अवरीष्ये
ávariṣye / ávarīṣye
अवरिष्यावहि / अवरीष्यावहि
ávariṣyāvahi / ávarīṣyāvahi
अवरिष्यामहि / अवरीष्यामहि
ávariṣyāmahi / ávarīṣyāmahi
Aorist: अवारीत् (ávārīt), अवरिष्ट (ávariṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवारीत्
ávārīt
अवारिष्टाम्
ávāriṣṭām
अवारिषुः
ávāriṣuḥ
अवरिष्ट
ávariṣṭa
अवरिषाताम्
ávariṣātām
अवरिषत
ávariṣata
Second अवारीः
ávārīḥ
अवारिष्तम्
ávāriṣtam
अवारिष्ट
ávāriṣṭa
अवरिष्ठाः
ávariṣṭhāḥ
अवरिषाथाम्
ávariṣāthām
अवरिढ्वम्
ávariḍhvam
First अवारिषम्
ávāriṣam
अवारिष्व
ávāriṣva
अवारिष्म
ávāriṣma
अवरिषि
ávariṣi
अवरिष्वहि
ávariṣvahi
अवरिष्महि
ávariṣmahi
Benedictive/Precative: व्रियात् (vriyā́t), वरिषीष्ट (variṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third व्रियात्
vriyā́t
व्रियास्ताम्
vriyā́stām
व्रियासुः
vriyā́suḥ
वरिषीष्ट
variṣīṣṭá
वरिषीयास्ताम्
variṣīyā́stām
वरिषीरन्
variṣīrán
Second व्रियाः
vriyā́ḥ
व्रियास्तम्
vriyā́stam
व्रियास्त
vriyā́sta
वरिषीष्ठाः
variṣīṣṭhā́ḥ
वरिषीयास्थाम्
variṣīyā́sthām
वरिषीध्वम्
variṣīdhvám
First व्रियासम्
vriyā́sam
व्रियास्व
vriyā́sva
व्रियास्म
vriyā́sma
वरिषीय
variṣīyá
वरिषीवहि
variṣīváhi
वरिषीमहि
variṣīmáhi
Perfect: ववार (vavā́ra), वव्रे (vavré)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ववार
vavā́ra
वव्रतुः
vavrátuḥ
वव्रुः
vavrúḥ
वव्रे
vavré
वव्राते
vavrā́te
वव्रिरे
vavriré
Second ववरिथ
vaváritha
वव्रथुः
vavráthuḥ
वव्र
vavrá
वव्रिषे
vavriṣé
वव्राथे
vavrā́the
वव्रिध्वे
vavridhvé
First ववर
vavára
वव्रिव
vavrivá
वव्रिम
vavrimá
वव्रे
vavré
वव्रिवहे
vavriváhe
वव्रिमाहे
vavrimā́he
Participles
ववृवांस्
vavṛvā́ṃs
वव्राण
vavrāṇá
Descendants

References

Monier Williams (1899), वृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1007.

References

  • Monier Monier-Williams (accessed 2008-02-09), “Sanskrit-English Dictionary”, in (please provide the title of the work)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.