वेति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *wáyti-, from Proto-Indo-Iranian *wáyHti, from Proto-Indo-European *wéyh₁-ti, from *weyh₁- (to chase; to suppress) + *-ti.

Verb

वेति (veti) (root वी, class 2, type P)

  1. persecute, strive, chase

Conjugation

Provides some tenses suppletively for अजति (ajati).[1] Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वेतुम् (vétum)
Undeclinable
Infinitive वेतुम्
vétum
Gerund वीत्वा
vītvā́
Participles
Masculine/Neuter Gerundive वेतव्य / वयनीय
vetavyá / vayanī́ya
Feminine Gerundive वेतव्या / वयनीया
vetavyā́ / vayanī́yā
Masculine/Neuter Past Passive Participle वीत
vītá
Feminine Past Passive Participle वीता
vītā́
Masculine/Neuter Past Active Participle वीतवत्
vītávat
Feminine Past Active Participle वीतवती
vītávatī
Present: वेति (véti), वीयते (vīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वेति
véti
वीतः
vītáḥ
व्यन्ति
vyánti
-
-
-
-
-
-
वीयते
vīyáte
वीयेते
vīyéte
वीयन्ते
vīyánte
Second वेषि
véṣi
वीथः
vītháḥ
वीथ
vīthá
-
-
-
-
-
-
वीयसे
vīyáse
वीयेथे
vīyéthe
वीयध्वे
vīyádhve
First वेमि
vémi
वीवः
vīváḥ
वीमः
vīmáḥ
-
-
-
-
-
-
वीये
vīyé
वीयावहे
vīyā́vahe
वीयामहे
vīyā́mahe
Imperative
Third वीतु / वीतात्
vītú / vītā́t
वीताम्
vītā́m
व्यन्तु
vyántu
-
-
-
-
-
-
वीयताम्
vīyátām
वीयेताम्
vīyétām
वीयन्तम्
vīyántam
Second वीहि / वीतात्
vīhí / vītā́t
वीतम्
vītám
वीत
vītá
-
-
-
-
-
-
वीयस्व
vīyásva
वीयेथाम्
vīyéthām
वीयध्वम्
vīyádhvam
First वयानि
váyāni
वयाव
váyāva
वयाम
váyāma
-
-
-
-
-
-
वीयै
vīyaí
वीयावहै
vīyā́vahai
वीयामहै
vīyā́mahai
Optative/Potential
Third वीयात्
vīyā́t
वीयाताम्
vīyā́tām
वीयुः
vīyúḥ
-
-
-
-
-
-
वीयेत
vīyéta
वीयेयाताम्
vīyéyātām
वीयेरन्
vīyéran
Second वीयाः
vīyā́ḥ
वीयातम्
vīyā́tam
वीयात
vīyā́ta
-
-
-
-
-
-
वीयेथाः
vīyéthāḥ
वीयेयाथाम्
vīyéyāthām
वीयेध्वम्
vīyédhvam
First वीयाम्
vīyā́m
वीयाव
vīyā́va
वीयाम
vīyā́ma
-
-
-
-
-
-
वीयेय
vīyéya
वीयेवहि
vīyévahi
वीयेमहि
vīyémahi
Participles
व्यत्
vyát
-
-
वीयमान
vīyámāna
Imperfect: अवेत् (ávet), अवीयत (ávīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवेत्
ávet
अव्य्ताम्
ávytām
अव्यन्
ávyan
-
-
-
-
-
-
अवीयत
ávīyata
अवीयेताम्
ávīyetām
अवीयन्त
ávīyanta
Second अवेः
áveḥ
अव्य्तम्
ávytam
अव्य्त
ávyta
-
-
-
-
-
-
अवीयथाः
ávīyathāḥ
अवीयेथाम्
ávīyethām
अवीयध्वम्
ávīyadhvam
First अवयम्
ávayam
अव्य्व
ávyva
अव्य्म
ávyma
-
-
-
-
-
-
अवीये
ávīye
अवीयावहि
ávīyāvahi
अवीयामहि
ávīyāmahi
Future: वेष्यति (veṣyáti), वेष्यते (veṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वेष्यति
veṣyáti
वेष्यतः
veṣyátaḥ
वेष्यन्ति
veṣyánti
वेष्यते
veṣyáte
वेष्येते
veṣyéte
वेष्यन्ते
veṣyánte
Second वेष्यसि
veṣyási
वेष्यथः
veṣyáthaḥ
वेष्यथ
veṣyátha
वेष्यसे
veṣyáse
वेष्येथे
veṣyéthe
वेष्यध्वे
veṣyádhve
First वेष्यामि
veṣyā́mi
वेष्यावः
veṣyā́vaḥ
वेष्यामः
veṣyā́maḥ
वेष्ये
veṣyé
वेष्यावहे
veṣyā́vahe
वेष्यामहे
veṣyā́mahe
Periphrastic Indicative
Third वेता
vetā́
वेतारौ
vetā́rau
वेतारः
vetā́raḥ
वेता
vetā́
वेतारौ
vetā́rau
वेतारः
vetā́raḥ
Second वेतासि
vetā́si
वेतास्थः
vetā́sthaḥ
वेतास्थ
vetā́stha
वेतासे
vetā́se
वेतासाथे
vetā́sāthe
वेताध्वे
vetā́dhve
First वेतास्मि
vetā́smi
वेतास्वः
vetā́svaḥ
वेतास्मः
vetā́smaḥ
वेताहे
vetā́he
वेतास्वहे
vetā́svahe
वेतास्महे
vetā́smahe
Participles
वेष्यत्
veṣyát
वेष्याण
veṣyā́ṇa
Conditional: अवेष्यत् (áveṣyat), अवेष्यत (áveṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवेष्यत्
áveṣyat
अवेष्यताम्
áveṣyatām
अवेष्यन्
áveṣyan
अवेष्यत
áveṣyata
अवेष्येताम्
áveṣyetām
अवेष्यन्त
áveṣyanta
Second अवेष्यः
áveṣyaḥ
अवेष्यतम्
áveṣyatam
अवेष्यत
áveṣyata
अवेष्यथाः
áveṣyathāḥ
अवेष्येथाम्
áveṣyethām
अवेष्यध्वम्
áveṣyadhvam
First अवेष्यम्
áveṣyam
अवेष्याव
áveṣyāva
अवेष्याम
áveṣyāma
अवेष्ये
áveṣye
अवेष्यावहि
áveṣyāvahi
अवेष्यामहि
áveṣyāmahi
Aorist: अवैषीत् (ávaiṣīt), अवेष्ट (áveṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवैषीत्
ávaiṣīt
अवैष्टाम्
ávaiṣṭām
अवैषुः
ávaiṣuḥ
अवेष्ट
áveṣṭa
अवेषाताम्
áveṣātām
अवेषत
áveṣata
Second अवैषीः
ávaiṣīḥ
अवैष्टम्
ávaiṣṭam
अवैष्ट
ávaiṣṭa
अवेष्ठाः
áveṣṭhāḥ
अवेषाथाम्
áveṣāthām
अवेध्वम्
ávedhvam
First अवैषम्
ávaiṣam
अवैष्व
ávaiṣva
अवैष्म
ávaiṣma
अवेषि
áveṣi
अवेष्वहि
áveṣvahi
अवेष्महि
áveṣmahi
Benedictive/Precative: वीयात् (vīyā́t), वेषीष्ट (veṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third वीयात्
vīyā́t
वीयास्ताम्
vīyā́stām
वीयासुः
vīyā́suḥ
वेषीष्ट
veṣīṣṭá
वेषीयास्ताम्
veṣīyā́stām
वेषीरन्
veṣīrán
Second वीयाः
vīyā́ḥ
वीयास्तम्
vīyā́stam
वीयास्त
vīyā́sta
वेषीष्ठाः
veṣīṣṭhā́ḥ
वेषीयास्थाम्
veṣīyā́sthām
वेषीध्वम्
veṣīdhvám
First वीयासम्
vīyā́sam
वीयास्व
vīyā́sva
वीयास्म
vīyā́sma
वेषीय
veṣīyá
वेषीवहि
veṣīváhi
वेषीमहि
veṣīmáhi
Perfect: विवाय (vivā́ya), विव्ये (vivyé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third विवाय
vivā́ya
विव्यतुः
vivyátuḥ
विव्युः
vivyúḥ
विव्ये
vivyé
विव्याते
vivyā́te
विव्यिरे
vivyiré
Second विवयिथ
viváyitha
विव्यथुः
vivyáthuḥ
विव्य
vivyá
विव्यिषे
vivyiṣé
विव्याथे
vivyā́the
विव्यिध्वे
vivyidhvé
First विवय
viváya
विव्यिव
vivyivá
विव्यिम
vivyimá
विव्ये
vivyé
विव्यिवहे
vivyiváhe
विव्यिमाहे
vivyimā́he
Participles
विवीवांस्
vivīvā́ṃs
विव्यान
vivyāná

Descendants

  • Sinhalese: වැද්දා (wæddā), (Vedda)[2]

References

  1. Monier Williams (1899), वेति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1004.
  2. Wilhelm Geiger: An Etymological Glossary of the Sinhalese Language. Colombo 1941
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.