वैष्णव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of विष्णु (viṣṇu).

Pronunciation

Adjective

वैष्णव (vaiṣṇavá)

  1. relating or belonging to or coming from Vishnu
  2. devoted to or consecrated to Vishnu

Declension

Masculine a-stem declension of वैष्णव (vaiṣṇavá)
Singular Dual Plural
Nominative वैष्णवः
vaiṣṇaváḥ
वैष्णवौ
vaiṣṇavaú
वैष्णवाः / वैष्णवासः¹
vaiṣṇavā́ḥ / vaiṣṇavā́saḥ¹
Vocative वैष्णव
vaíṣṇava
वैष्णवौ
vaíṣṇavau
वैष्णवाः / वैष्णवासः¹
vaíṣṇavāḥ / vaíṣṇavāsaḥ¹
Accusative वैष्णवम्
vaiṣṇavám
वैष्णवौ
vaiṣṇavaú
वैष्णवान्
vaiṣṇavā́n
Instrumental वैष्णवेन
vaiṣṇavéna
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवैः / वैष्णवेभिः¹
vaiṣṇavaíḥ / vaiṣṇavébhiḥ¹
Dative वैष्णवाय
vaiṣṇavā́ya
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Ablative वैष्णवात्
vaiṣṇavā́t
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Genitive वैष्णवस्य
vaiṣṇavásya
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवानाम्
vaiṣṇavā́nām
Locative वैष्णवे
vaiṣṇavé
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवेषु
vaiṣṇavéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैष्णवी (vaiṣṇavī)
Singular Dual Plural
Nominative वैष्णवी
vaiṣṇavī
वैष्णव्यौ / वैष्णवी¹
vaiṣṇavyau / vaiṣṇavī¹
वैष्णव्यः / वैष्णवीः¹
vaiṣṇavyaḥ / vaiṣṇavīḥ¹
Vocative वैष्णवि
vaiṣṇavi
वैष्णव्यौ / वैष्णवी¹
vaiṣṇavyau / vaiṣṇavī¹
वैष्णव्यः / वैष्णवीः¹
vaiṣṇavyaḥ / vaiṣṇavīḥ¹
Accusative वैष्णवीम्
vaiṣṇavīm
वैष्णव्यौ / वैष्णवी¹
vaiṣṇavyau / vaiṣṇavī¹
वैष्णवीः
vaiṣṇavīḥ
Instrumental वैष्णव्या
vaiṣṇavyā
वैष्णवीभ्याम्
vaiṣṇavībhyām
वैष्णवीभिः
vaiṣṇavībhiḥ
Dative वैष्णव्यै
vaiṣṇavyai
वैष्णवीभ्याम्
vaiṣṇavībhyām
वैष्णवीभ्यः
vaiṣṇavībhyaḥ
Ablative वैष्णव्याः
vaiṣṇavyāḥ
वैष्णवीभ्याम्
vaiṣṇavībhyām
वैष्णवीभ्यः
vaiṣṇavībhyaḥ
Genitive वैष्णव्याः
vaiṣṇavyāḥ
वैष्णव्योः
vaiṣṇavyoḥ
वैष्णवीनाम्
vaiṣṇavīnām
Locative वैष्णव्याम्
vaiṣṇavyām
वैष्णव्योः
vaiṣṇavyoḥ
वैष्णवीषु
vaiṣṇavīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वैष्णव (vaiṣṇavá)
Singular Dual Plural
Nominative वैष्णवम्
vaiṣṇavám
वैष्णवे
vaiṣṇavé
वैष्णवानि / वैष्णवा¹
vaiṣṇavā́ni / vaiṣṇavā́¹
Vocative वैष्णव
vaíṣṇava
वैष्णवे
vaíṣṇave
वैष्णवानि / वैष्णवा¹
vaíṣṇavāni / vaíṣṇavā¹
Accusative वैष्णवम्
vaiṣṇavám
वैष्णवे
vaiṣṇavé
वैष्णवानि / वैष्णवा¹
vaiṣṇavā́ni / vaiṣṇavā́¹
Instrumental वैष्णवेन
vaiṣṇavéna
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवैः / वैष्णवेभिः¹
vaiṣṇavaíḥ / vaiṣṇavébhiḥ¹
Dative वैष्णवाय
vaiṣṇavā́ya
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Ablative वैष्णवात्
vaiṣṇavā́t
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Genitive वैष्णवस्य
vaiṣṇavásya
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवानाम्
vaiṣṇavā́nām
Locative वैष्णवे
vaiṣṇavé
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवेषु
vaiṣṇavéṣu
Notes
  • ¹Vedic

Noun

वैष्णव (vaiṣṇava) m

  1. a worshipper of Vishnu, a follower of Vaishnavism

Descendants

  • Assamese: বৈষ্ণব (boisnobo)
  • Bengali: বৈষ্ণব (boiṣṇob)
  • English: Vaishnava
  • Gujarati: વૈષ્ણવ (vaiṣṇav)
  • Hindi: वैष्णव (vaiṣṇav)
  • Kannada: ವೈಷ್ಣವ (vaiṣṇava)
  • Malayalam: വൈഷ്ണവ (vaiṣṇava)
  • Old Marathi:
    Devanagari: वैष्णव (vaiṣṇava)
    Modi: 𑘪𑘺𑘬𑘿𑘜𑘪 (vaiṣṇava)
  • Tamil: வைஷ்ணவ (vaiṣṇava)
  • Telugu: వైష్ణవము (vaiṣṇavamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.