व्यर्थ

Hindi

Etymology

Borrowed from Sanskrit व्यर्थ (vyartha).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋjəɾt̪ʰ/

Adjective

व्यर्थ (vyarth) (indeclinable)

  1. useless, pointless; in vain
    • 2018 January 7, “नल-जल की पाइप फूटी, व्यर्थ बह रहा पानी”, in Nai Dunia:
      ग्रामीणों ने बताया कि इस तरह पानी बह जाने से पूरे लोगों को पानी नही मिल पाता है। आधा पानी तो व्यर्थ ही बह जाता है।
      grāmīṇõ ne batāyā ki is tarah pānī bah jāne se pūre logõ ko pānī nahī mil pātā hai. ādhā pānī to vyarth hī bah jātā hai.
      The villagers told [us] that when the water flows like this no one is able to get any water. Half of the water just flows out uselessly.
    Synonyms: बेकार (bekār), फ़ालतू (fāltū)

References

Sanskrit

Etymology

Compound of वि- (vi-) + अर्थ (artha, cause, motive, meaning).

Pronunciation

Adjective

व्यर्थ (vyartha)

  1. useless, unavailing, unprofitable, vain
    Synonym: अर्थहीन (arthahīna)
  2. deprived or devoid of property or money
  3. (instrumental) excluded from, having no right
  4. unmeaning, inconsistent

Declension

Masculine a-stem declension of व्यर्थ (vyartha)
Singular Dual Plural
Nominative व्यर्थः
vyarthaḥ
व्यर्थौ
vyarthau
व्यर्थाः / व्यर्थासः¹
vyarthāḥ / vyarthāsaḥ¹
Vocative व्यर्थ
vyartha
व्यर्थौ
vyarthau
व्यर्थाः / व्यर्थासः¹
vyarthāḥ / vyarthāsaḥ¹
Accusative व्यर्थम्
vyartham
व्यर्थौ
vyarthau
व्यर्थान्
vyarthān
Instrumental व्यर्थेन
vyarthena
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थैः / व्यर्थेभिः¹
vyarthaiḥ / vyarthebhiḥ¹
Dative व्यर्थाय
vyarthāya
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थेभ्यः
vyarthebhyaḥ
Ablative व्यर्थात्
vyarthāt
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थेभ्यः
vyarthebhyaḥ
Genitive व्यर्थस्य
vyarthasya
व्यर्थयोः
vyarthayoḥ
व्यर्थानाम्
vyarthānām
Locative व्यर्थे
vyarthe
व्यर्थयोः
vyarthayoḥ
व्यर्थेषु
vyartheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of व्यर्था (vyarthā)
Singular Dual Plural
Nominative व्यर्था
vyarthā
व्यर्थे
vyarthe
व्यर्थाः
vyarthāḥ
Vocative व्यर्थे
vyarthe
व्यर्थे
vyarthe
व्यर्थाः
vyarthāḥ
Accusative व्यर्थाम्
vyarthām
व्यर्थे
vyarthe
व्यर्थाः
vyarthāḥ
Instrumental व्यर्थया / व्यर्था¹
vyarthayā / vyarthā¹
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थाभिः
vyarthābhiḥ
Dative व्यर्थायै
vyarthāyai
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थाभ्यः
vyarthābhyaḥ
Ablative व्यर्थायाः
vyarthāyāḥ
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थाभ्यः
vyarthābhyaḥ
Genitive व्यर्थायाः
vyarthāyāḥ
व्यर्थयोः
vyarthayoḥ
व्यर्थानाम्
vyarthānām
Locative व्यर्थायाम्
vyarthāyām
व्यर्थयोः
vyarthayoḥ
व्यर्थासु
vyarthāsu
Notes
  • ¹Vedic
Neuter a-stem declension of व्यर्थ (vyartha)
Singular Dual Plural
Nominative व्यर्थम्
vyartham
व्यर्थे
vyarthe
व्यर्थानि / व्यर्था¹
vyarthāni / vyarthā¹
Vocative व्यर्थ
vyartha
व्यर्थे
vyarthe
व्यर्थानि / व्यर्था¹
vyarthāni / vyarthā¹
Accusative व्यर्थम्
vyartham
व्यर्थे
vyarthe
व्यर्थानि / व्यर्था¹
vyarthāni / vyarthā¹
Instrumental व्यर्थेन
vyarthena
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थैः / व्यर्थेभिः¹
vyarthaiḥ / vyarthebhiḥ¹
Dative व्यर्थाय
vyarthāya
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थेभ्यः
vyarthebhyaḥ
Ablative व्यर्थात्
vyarthāt
व्यर्थाभ्याम्
vyarthābhyām
व्यर्थेभ्यः
vyarthebhyaḥ
Genitive व्यर्थस्य
vyarthasya
व्यर्थयोः
vyarthayoḥ
व्यर्थानाम्
vyarthānām
Locative व्यर्थे
vyarthe
व्यर्थयोः
vyarthayoḥ
व्यर्थेषु
vyartheṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.