व्युष्टि

Sanskrit

Alternative scripts

Etymology

From वि- (ví-, about; in different directions) + Proto-Indo-European *h₂us-tí-s, from the root *h₂ews- (dawn). Related to उषस् (uṣas).

Pronunciation

Noun

व्युष्टि (vyùṣṭi) f (metrical Vedic víyuṣṭi)

  1. the first gleam or breaking of dawn; daybreak
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.23.5:
      कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष ।
      कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे ॥
      kathā kadasyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa .
      kathā kadasya sakhyaṃ sakhibhyo ye asminkāmaṃ suyujaṃ tatasre .
      How, and what bond of friendship with a mortal hath the God chosen at the breaking of this morn?
      How, and what love hath he for those who love him, who have entwined in him their firm affection?

Declension

Feminine i-stem declension of व्युष्टि (vyùṣṭi)
Singular Dual Plural
Nominative व्युष्टिः
vyùṣṭiḥ
व्युष्टी
vyùṣṭī
व्युष्टयः
vyùṣṭayaḥ
Vocative व्युष्टे
vyúṣṭe
व्युष्टी
vyúṣṭī
व्युष्टयः
vyúṣṭayaḥ
Accusative व्युष्टिम्
vyùṣṭim
व्युष्टी
vyùṣṭī
व्युष्टीः
vyùṣṭīḥ
Instrumental व्युष्ट्या
vyùṣṭyā
व्युष्टिभ्याम्
vyùṣṭibhyām
व्युष्टिभिः
vyùṣṭibhiḥ
Dative व्युष्टये / व्युष्ट्ये¹ / व्युष्ट्यै²
vyùṣṭaye / vyùṣṭye¹ / vyùṣṭyai²
व्युष्टिभ्याम्
vyùṣṭibhyām
व्युष्टिभ्यः
vyùṣṭibhyaḥ
Ablative व्युष्टेः / व्युष्ट्याः²
vyùṣṭeḥ / vyùṣṭyāḥ²
व्युष्टिभ्याम्
vyùṣṭibhyām
व्युष्टिभ्यः
vyùṣṭibhyaḥ
Genitive व्युष्टेः / व्युष्ट्याः²
vyùṣṭeḥ / vyùṣṭyāḥ²
व्युष्ट्योः
vyùṣṭyoḥ
व्युष्टीनाम्
vyùṣṭīnām
Locative व्युष्टौ / व्युष्ट्याम्²
vyùṣṭau / vyùṣṭyām²
व्युष्ट्योः
vyùṣṭyoḥ
व्युष्टिषु
vyùṣṭiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.