शृङ्गिन्
Sanskrit
Alternative scripts
Alternative scripts
- ᬰᬺᬗ᭄ᬕᬶᬦ᭄ (Balinese script)
- শৃঙ্গিন্ (Assamese script)
- শৃঙ্গিন্ (Bengali script)
- 𑰫𑰴𑰒𑰿𑰐𑰰𑰡𑰿 (Bhaiksuki script)
- 𑀰𑀾𑀗𑁆𑀕𑀺𑀦𑁆 (Brahmi script)
- 𑌶𑍃𑌙𑍍𑌗𑌿𑌨𑍍 (Grantha script)
- શૃઙ્ગિન્ (Gujarati script)
- ਸ਼੍ਹਙੑਗਿਨੑ (Gurmukhi script)
- ꦯꦽꦔ꧀ꦒꦶꦤ꧀ (Javanese script)
- ឝ្ឫង្គិន៑ (Khmer script)
- ಶೃಙ್ಗಿೝ (Kannada script)
- ຨ຺ຣິງ຺ຄິນ຺ (Lao script)
- ശൃങ്ഗിന് (Malayalam script)
- 𑘫𑘵𑘒𑘿𑘐𑘱𑘡𑘿 (Modi script)
- ᠱᠷᢈᢊᠺᢈᠨ (Mongolian script)
- ᡧᡵᡳᢛᡤᡳᠨ (Manchu script)
- ၐၖင်္ဂိန် (Burmese script)
- 𑧋𑧖𑦲𑧠𑦰𑧒𑧁𑧠 (Nandinagari script)
- 𑐱𑐺𑐒𑑂𑐐𑐶𑐣𑑂 (Newa script)
- ଶୃଙ୍ଗିନ୍ (Oriya script)
- ꢯꢺꢖ꣄ꢔꢶꢥ꣄ (Saurashtra script)
- 𑆯𑆸𑆕𑇀𑆓𑆴𑆤𑇀 (Sharada script)
- 𑖫𑖴𑖒𑖿𑖐𑖰𑖡𑖿 (Siddham script)
- ශෘඞ්ගින් (Sinhalese script)
- శృఙ్గిౝ (Telugu script)
- ศฺฤงฺคินฺ (Thai script)
- ཤྲྀ་ངྒི་ན྄ (Tibetan script)
- 𑒬𑒵𑒓𑓂𑒑𑒱𑒢𑓂 (Tirhuta script)
Adjective
शृङ्गिन् • (śṛṅgín)
- horned, having horns
- Synonyms: शृङ्गवत् (śṛṅgavat), विषाणिन् (viṣāṇin), विषाणवत् (viṣāṇavat)
- Antonyms: शम (śama), निःशृङ्ग (niḥśṛṅga), मुण्ड (muṇḍa), तूपर (tūpara)
- c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.16.19.1:
- नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
- nāgendrāṇāmanantoʼhaṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām.
- Among the best of snakes, I am the Ananta Shesha; among the horned and tusked beasts, I am the lion.
- नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् ।
Declension
Masculine in-stem declension of शृङ्गिन् (śṛṅgín) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | शृङ्गी śṛṅgī́ |
शृङ्गिणौ / शृङ्गिणा¹ śṛṅgíṇau / śṛṅgíṇā¹ |
शृङ्गिणः śṛṅgíṇaḥ |
Vocative | शृङ्गिन् śṛṅgín |
शृङ्गिणौ / शृङ्गिणा¹ śṛ́ṅgiṇau / śṛ́ṅgiṇā¹ |
शृङ्गिणः śṛ́ṅgiṇaḥ |
Accusative | शृङ्गिणम् śṛṅgíṇam |
शृङ्गिणौ / शृङ्गिणा¹ śṛṅgíṇau / śṛṅgíṇā¹ |
शृङ्गिणः śṛṅgíṇaḥ |
Instrumental | शृङ्गिणा śṛṅgíṇā |
शृङ्गिभ्याम् śṛṅgíbhyām |
शृङ्गिभिः śṛṅgíbhiḥ |
Dative | शृङ्गिणे śṛṅgíṇe |
शृङ्गिभ्याम् śṛṅgíbhyām |
शृङ्गिभ्यः śṛṅgíbhyaḥ |
Ablative | शृङ्गिणः śṛṅgíṇaḥ |
शृङ्गिभ्याम् śṛṅgíbhyām |
शृङ्गिभ्यः śṛṅgíbhyaḥ |
Genitive | शृङ्गिणः śṛṅgíṇaḥ |
शृङ्गिणोः śṛṅgíṇoḥ |
शृङ्गिणाम् śṛṅgíṇām |
Locative | शृङ्गिणि śṛṅgíṇi |
शृङ्गिणोः śṛṅgíṇoḥ |
शृङ्गिषु śṛṅgíṣu |
Notes |
|
Feminine ī-stem declension of शृङ्गिणी (śṛṅgíṇī) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | शृङ्गिणी śṛṅgíṇī |
शृङ्गिण्यौ / शृङ्गिणी¹ śṛṅgíṇyau / śṛṅgíṇī¹ |
शृङ्गिण्यः / शृङ्गिणीः¹ śṛṅgíṇyaḥ / śṛṅgíṇīḥ¹ |
Vocative | शृङ्गिणि śṛ́ṅgiṇi |
शृङ्गिण्यौ / शृङ्गिणी¹ śṛ́ṅgiṇyau / śṛṅgíṇī¹ |
शृङ्गिण्यः / शृङ्गिणीः¹ śṛ́ṅgiṇyaḥ / śṛ́ṅgiṇīḥ¹ |
Accusative | शृङ्गिणीम् śṛṅgíṇīm |
शृङ्गिण्यौ / शृङ्गिणी¹ śṛṅgíṇyau / śṛṅgíṇī¹ |
शृङ्गिणीः śṛṅgíṇīḥ |
Instrumental | शृङ्गिण्या śṛṅgíṇyā |
शृङ्गिणीभ्याम् śṛṅgíṇībhyām |
शृङ्गिणीभिः śṛṅgíṇībhiḥ |
Dative | शृङ्गिण्यै śṛṅgíṇyai |
शृङ्गिणीभ्याम् śṛṅgíṇībhyām |
शृङ्गिणीभ्यः śṛṅgíṇībhyaḥ |
Ablative | शृङ्गिण्याः śṛṅgíṇyāḥ |
शृङ्गिणीभ्याम् śṛṅgíṇībhyām |
शृङ्गिणीभ्यः śṛṅgíṇībhyaḥ |
Genitive | शृङ्गिण्याः śṛṅgíṇyāḥ |
शृङ्गिण्योः śṛṅgíṇyoḥ |
शृङ्गिणीनाम् śṛṅgíṇīnām |
Locative | शृङ्गिण्याम् śṛṅgíṇyām |
शृङ्गिण्योः śṛṅgíṇyoḥ |
शृङ्गिणीषु śṛṅgíṇīṣu |
Notes |
|
Neuter in-stem declension of शृङ्गिन् (śṛṅgín) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | शृङ्गि śṛṅgí |
शृङ्गिणी śṛṅgíṇī |
शृङ्गीणि śṛṅgī́ṇi |
Vocative | शृङ्गिणि śṛ́ṅgiṇi |
शृङ्गिणी śṛ́ṅgiṇī |
शृङ्गीणि śṛ́ṅgīṇi |
Accusative | शृङ्गि śṛṅgí |
शृङ्गिणी śṛṅgíṇī |
शृङ्गीणि śṛṅgī́ṇi |
Instrumental | शृङ्गिणा śṛṅgíṇā |
शृङ्गिभ्याम् śṛṅgíbhyām |
शृङ्गिभिः śṛṅgíbhiḥ |
Dative | शृङ्गिणे śṛṅgíṇe |
शृङ्गिभ्याम् śṛṅgíbhyām |
शृङ्गिभ्यः śṛṅgíbhyaḥ |
Ablative | शृङ्गिणः śṛṅgíṇaḥ |
शृङ्गिभ्याम् śṛṅgíbhyām |
शृङ्गिभ्यः śṛṅgíbhyaḥ |
Genitive | शृङ्गिणः śṛṅgíṇaḥ |
शृङ्गिणोः śṛṅgíṇoḥ |
शृङ्गिणाम् śṛṅgíṇām |
Locative | शृङ्गिणि śṛṅgíṇi |
शृङ्गिणोः śṛṅgíṇoḥ |
शृङ्गिषु śṛṅgíṣu |
Further reading
- Monier Williams (1899), “शृङ्गिन्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1088.
- Hellwig, Oliver (2010-2023), “śṛṅgin”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Apte, Vaman Shivram (1890), “शृङ्गिन्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1566
- Arthur Anthony Macdonell (1893), “शृङ्गिन्”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 318
- Turner, Ralph Lilley (1969–1985), “śr̥ṅgín”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 730
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.