श्रीमत्

Sanskrit

Alternative scripts

Etymology

From श्री (śrī) + -मत् (-mat).

Pronunciation

Adjective

श्रीमत् (śrī́mat)

  1. beautiful, charming, lovely, pleasant, splendid, glorious
  2. possessed of fortune, fortunate, prosperous, wealthy
  3. eminent, illustrious, venerable

Declension

Masculine at-stem declension of श्रीमत् (śrī́mat)
Singular Dual Plural
Nominative श्रीमान्
śrī́mān
श्रीमन्तौ
śrī́mantau
श्रीमन्तः
śrī́mantaḥ
Vocative श्रीमन्
śrī́man
श्रीमन्तौ
śrī́mantau
श्रीमन्तः
śrī́mantaḥ
Accusative श्रीमन्तम्
śrī́mantam
श्रीमन्तौ
śrī́mantau
श्रीमतः
śrī́mataḥ
Instrumental श्रीमता
śrī́matā
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भिः
śrī́madbhiḥ
Dative श्रीमते
śrī́mate
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Ablative श्रीमतः
śrī́mataḥ
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Genitive श्रीमतः
śrī́mataḥ
श्रीमतोः
śrī́matoḥ
श्रीमताम्
śrī́matām
Locative श्रीमति
śrī́mati
श्रीमतोः
śrī́matoḥ
श्रीमत्सु
śrī́matsu
Feminine ī-stem declension of श्रीमती (śrī́matī)
Singular Dual Plural
Nominative श्रीमती
śrī́matī
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमत्यः / श्रीमतीः¹
śrī́matyaḥ / śrī́matīḥ¹
Vocative श्रीमति
śrī́mati
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमत्यः / श्रीमतीः¹
śrī́matyaḥ / śrī́matīḥ¹
Accusative श्रीमतीम्
śrī́matīm
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमतीः
śrī́matīḥ
Instrumental श्रीमत्या
śrī́matyā
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभिः
śrī́matībhiḥ
Dative श्रीमत्यै
śrī́matyai
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभ्यः
śrī́matībhyaḥ
Ablative श्रीमत्याः
śrī́matyāḥ
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभ्यः
śrī́matībhyaḥ
Genitive श्रीमत्याः
śrī́matyāḥ
श्रीमत्योः
śrī́matyoḥ
श्रीमतीनाम्
śrī́matīnām
Locative श्रीमत्याम्
śrī́matyām
श्रीमत्योः
śrī́matyoḥ
श्रीमतीषु
śrī́matīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of श्रीमत् (śrī́mat)
Singular Dual Plural
Nominative श्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Vocative श्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Accusative श्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Instrumental श्रीमता
śrī́matā
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भिः
śrī́madbhiḥ
Dative श्रीमते
śrī́mate
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Ablative श्रीमतः
śrī́mataḥ
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Genitive श्रीमतः
śrī́mataḥ
श्रीमतोः
śrī́matoḥ
श्रीमताम्
śrī́matām
Locative श्रीमति
śrī́mati
श्रीमतोः
śrī́matoḥ
श्रीमत्सु
śrī́matsu

Derived terms

Noun

श्रीमत् (śrīmat) m

Declension

Masculine at-stem declension of श्रीमत् (śrīmat)
Singular Dual Plural
Nominative श्रीमान्
śrī́mān
श्रीमन्तौ
śrīmantau
श्रीमन्तः
śrīmantaḥ
Vocative श्रीमन्
śrīman
श्रीमन्तौ
śrīmantau
श्रीमन्तः
śrīmantaḥ
Accusative श्रीमन्तम्
śrīmantam
श्रीमन्तौ
śrīmantau
श्रीमतः
śrīmataḥ
Instrumental श्रीमता
śrīmatā
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भिः
śrīmadbhiḥ
Dative श्रीमते
śrīmate
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भ्यः
śrīmadbhyaḥ
Ablative श्रीमतः
śrīmataḥ
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भ्यः
śrīmadbhyaḥ
Genitive श्रीमतः
śrīmataḥ
श्रीमतोः
śrīmatoḥ
श्रीमताम्
śrīmatām
Locative श्रीमति
śrīmati
श्रीमतोः
śrīmatoḥ
श्रीमत्सु
śrīmatsu

References

  • Monier Williams (1899), श्रीमत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1100.
  • Otto Böhtlingk; Richard Schmidt (1879-1928), श्रीमत्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.