श्रेयस्

Sanskrit

Etymology

From Proto-Indo-Aryan *śráyHyas, from Proto-Indo-Iranian *ćráyHyas. Cognate with Avestan 𐬯𐬭𐬀𐬌𐬌𐬀𐬵 (sraiiah).

Pronunciation

Adjective

श्रेयस् (śréyas) (Vedic śráiyas)

  1. more excellent, better, superior, preferable
  2. having good qualities in general
  3. best

Noun

श्रेयस् (śréyas) m or n (Vedic śráiyas)

  1. name of various things
  2. n good, good state; happiness

Declension

Masculine as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयाः
śréyāḥ
श्रेयसौ / श्रेयसा¹
śréyasau / śréyasā¹
श्रेयसः / श्रेयाः¹
śréyasaḥ / śréyāḥ¹
Vocative श्रेयः
śréyaḥ
श्रेयसौ / श्रेयसा¹
śréyasau / śréyasā¹
श्रेयसः / श्रेयाः¹
śréyasaḥ / śréyāḥ¹
Accusative श्रेयसम् / श्रेयाम्¹
śréyasam / śréyām¹
श्रेयसौ / श्रेयसा¹
śréyasau / śréyasā¹
श्रेयसः / श्रेयाः¹
śréyasaḥ / śréyāḥ¹
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Vocative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Accusative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu

Adverb

श्रेयस् (śréyas) (Vedic śráiyas)

  1. better, rather
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.