श्वसित

Hindi

Etymology

Learned borrowing from Sanskrit श्वसित (śvasita).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃʋə.sɪt̪/, [ʃʋə.s̪ɪt̪]

Adjective

श्वसित (śvasit) (indeclinable)

  1. (rare, formal) breathed, sighed

Noun

श्वसित (śvasit) m

  1. breathing, breath, respiration, sighing, a sigh

Declension

References

Sanskrit

Alternative scripts

Etymology

From श्वस् (śvas) + -इत (-ita).

Pronunciation

Adjective

श्वसित (śvasita)

  1. breathed, sighed
  2. possessed of breath or life, vivified, revived

Declension

Masculine a-stem declension of श्वसित (śvasita)
Singular Dual Plural
Nominative श्वसितः
śvasitaḥ
श्वसितौ
śvasitau
श्वसिताः / श्वसितासः¹
śvasitāḥ / śvasitāsaḥ¹
Vocative श्वसित
śvasita
श्वसितौ
śvasitau
श्वसिताः / श्वसितासः¹
śvasitāḥ / śvasitāsaḥ¹
Accusative श्वसितम्
śvasitam
श्वसितौ
śvasitau
श्वसितान्
śvasitān
Instrumental श्वसितेन
śvasitena
श्वसिताभ्याम्
śvasitābhyām
श्वसितैः / श्वसितेभिः¹
śvasitaiḥ / śvasitebhiḥ¹
Dative श्वसिताय
śvasitāya
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Ablative श्वसितात्
śvasitāt
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Genitive श्वसितस्य
śvasitasya
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसिते
śvasite
श्वसितयोः
śvasitayoḥ
श्वसितेषु
śvasiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्वसिता (śvasitā)
Singular Dual Plural
Nominative श्वसिता
śvasitā
श्वसिते
śvasite
श्वसिताः
śvasitāḥ
Vocative श्वसिते
śvasite
श्वसिते
śvasite
श्वसिताः
śvasitāḥ
Accusative श्वसिताम्
śvasitām
श्वसिते
śvasite
श्वसिताः
śvasitāḥ
Instrumental श्वसितया / श्वसिता¹
śvasitayā / śvasitā¹
श्वसिताभ्याम्
śvasitābhyām
श्वसिताभिः
śvasitābhiḥ
Dative श्वसितायै
śvasitāyai
श्वसिताभ्याम्
śvasitābhyām
श्वसिताभ्यः
śvasitābhyaḥ
Ablative श्वसितायाः
śvasitāyāḥ
श्वसिताभ्याम्
śvasitābhyām
श्वसिताभ्यः
śvasitābhyaḥ
Genitive श्वसितायाः
śvasitāyāḥ
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसितायाम्
śvasitāyām
श्वसितयोः
śvasitayoḥ
श्वसितासु
śvasitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of श्वसित (śvasita)
Singular Dual Plural
Nominative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Vocative श्वसित
śvasita
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Accusative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Instrumental श्वसितेन
śvasitena
श्वसिताभ्याम्
śvasitābhyām
श्वसितैः / श्वसितेभिः¹
śvasitaiḥ / śvasitebhiḥ¹
Dative श्वसिताय
śvasitāya
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Ablative श्वसितात्
śvasitāt
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Genitive श्वसितस्य
śvasitasya
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसिते
śvasite
श्वसितयोः
śvasitayoḥ
श्वसितेषु
śvasiteṣu
Notes
  • ¹Vedic

Noun

श्वसित (śvasita) n

  1. breathing, breath, respiration, sighing, a sigh

Declension

Neuter a-stem declension of श्वसित (śvasita)
Singular Dual Plural
Nominative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Vocative श्वसित
śvasita
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Accusative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Instrumental श्वसितेन
śvasitena
श्वसिताभ्याम्
śvasitābhyām
श्वसितैः / श्वसितेभिः¹
śvasitaiḥ / śvasitebhiḥ¹
Dative श्वसिताय
śvasitāya
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Ablative श्वसितात्
śvasitāt
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Genitive श्वसितस्य
śvasitasya
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसिते
śvasite
श्वसितयोः
śvasitayoḥ
श्वसितेषु
śvasiteṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.