सम्पत्ति

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /səm.pət̪.t̪iː/, [s̪ə̃m.pət̪̚.t̪iː]

Noun

सम्पत्ति (sampatti) f

  1. Alternative form of संपत्ति (sampatti)

Declension

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) + पद् (pad) + -ति (-ti).

Pronunciation

  • (Vedic) IPA(key): /sɐm.pɐt.ti/, [sɐm.pɐt̚.ti]
  • (Classical) IPA(key): /s̪ɐmˈpɐt̪.t̪i/, [s̪ɐmˈpɐt̪̚.t̪i]

Noun

सम्पत्ति (sampatti) f

  1. prosperity, welfare, good fortune, success, accomplishment, fulfilment
  2. concord, agreement
  3. attainment, acquisition, enjoyment, possession
  4. becoming, turning into
  5. being, existing, existence
  6. good state or condition, excellence
  7. plenty, abundance, affluence
  8. a sort of medicinal root

Declension

Feminine i-stem declension of सम्पत्ति (sampatti)
Singular Dual Plural
Nominative सम्पत्तिः
sampattiḥ
सम्पत्ती
sampattī
सम्पत्तयः
sampattayaḥ
Vocative सम्पत्ते
sampatte
सम्पत्ती
sampattī
सम्पत्तयः
sampattayaḥ
Accusative सम्पत्तिम्
sampattim
सम्पत्ती
sampattī
सम्पत्तीः
sampattīḥ
Instrumental सम्पत्त्या
sampattyā
सम्पत्तिभ्याम्
sampattibhyām
सम्पत्तिभिः
sampattibhiḥ
Dative सम्पत्तये / सम्पत्त्ये¹ / सम्पत्त्यै²
sampattaye / sampattye¹ / sampattyai²
सम्पत्तिभ्याम्
sampattibhyām
सम्पत्तिभ्यः
sampattibhyaḥ
Ablative सम्पत्तेः / सम्पत्त्याः²
sampatteḥ / sampattyāḥ²
सम्पत्तिभ्याम्
sampattibhyām
सम्पत्तिभ्यः
sampattibhyaḥ
Genitive सम्पत्तेः / सम्पत्त्याः²
sampatteḥ / sampattyāḥ²
सम्पत्त्योः
sampattyoḥ
सम्पत्तीनाम्
sampattīnām
Locative सम्पत्तौ / सम्पत्त्याम्²
sampattau / sampattyām²
सम्पत्त्योः
sampattyoḥ
सम्पत्तिषु
sampattiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Pali: sampatti
  • Khmer: សម្បត្តិ (sɑmbat)
  • Lao: ສົມບັດ (som bat)
  • Thai: สมบัติ (sǒm-bàt)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.