सम्पीति

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) + पीति (pīti, drinking, draught).

Pronunciation

Noun

सम्पीति (sampīti) f

  1. drinking in company, compotation
    Synonyms: सम्पा (sampā), सपीति (sapīti), तुल्यपान (tulyapāna)

Declension

Feminine i-stem declension of सम्पीति (sampīti)
Singular Dual Plural
Nominative सम्पीतिः
sampītiḥ
सम्पीती
sampītī
सम्पीतयः
sampītayaḥ
Vocative सम्पीते
sampīte
सम्पीती
sampītī
सम्पीतयः
sampītayaḥ
Accusative सम्पीतिम्
sampītim
सम्पीती
sampītī
सम्पीतीः
sampītīḥ
Instrumental सम्पीत्या
sampītyā
सम्पीतिभ्याम्
sampītibhyām
सम्पीतिभिः
sampītibhiḥ
Dative सम्पीतये / सम्पीत्ये¹ / सम्पीत्यै²
sampītaye / sampītye¹ / sampītyai²
सम्पीतिभ्याम्
sampītibhyām
सम्पीतिभ्यः
sampītibhyaḥ
Ablative सम्पीतेः / सम्पीत्याः²
sampīteḥ / sampītyāḥ²
सम्पीतिभ्याम्
sampītibhyām
सम्पीतिभ्यः
sampītibhyaḥ
Genitive सम्पीतेः / सम्पीत्याः²
sampīteḥ / sampītyāḥ²
सम्पीत्योः
sampītyoḥ
सम्पीतीनाम्
sampītīnām
Locative सम्पीतौ / सम्पीत्याम्²
sampītau / sampītyām²
सम्पीत्योः
sampītyoḥ
सम्पीतिषु
sampītiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.