सांवादिक

Hindi

Etymology

Learned borrowing from Sanskrit सांवादिक (sāṃvādika).

Pronunciation

  • (Delhi Hindi) IPA(key): /sɑːm.ʋɑː.d̪ɪk/, [s̪ä̃ːm.wäː.d̪ɪk]

Adjective

सांवादिक (sāmvādik) (indeclinable)

  1. conversational, colloquial
  2. controversial

Noun

सांवादिक (sāmvādik) m

  1. a controversialist or disputant
  2. a logician

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

From संवाद (saṃvādá, conversation, colloquy; cause) + -इक (-ika).

Pronunciation

Adjective

सांवादिक (sāṃvādika)

  1. conversational, colloquial
  2. controversial

Declension

Masculine a-stem declension of सांवादिक (sāṃvādika)
Singular Dual Plural
Nominative सांवादिकः
sāṃvādikaḥ
सांवादिकौ
sāṃvādikau
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Vocative सांवादिक
sāṃvādika
सांवादिकौ
sāṃvādikau
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Accusative सांवादिकम्
sāṃvādikam
सांवादिकौ
sāṃvādikau
सांवादिकान्
sāṃvādikān
Instrumental सांवादिकेन
sāṃvādikena
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकैः / सांवादिकेभिः¹
sāṃvādikaiḥ / sāṃvādikebhiḥ¹
Dative सांवादिकाय
sāṃvādikāya
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Ablative सांवादिकात्
sāṃvādikāt
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Genitive सांवादिकस्य
sāṃvādikasya
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकानाम्
sāṃvādikānām
Locative सांवादिके
sāṃvādike
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकेषु
sāṃvādikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सांवादिकी (sāṃvādikī)
Singular Dual Plural
Nominative सांवादिकी
sāṃvādikī
सांवादिक्यौ / सांवादिकी¹
sāṃvādikyau / sāṃvādikī¹
सांवादिक्यः / सांवादिकीः¹
sāṃvādikyaḥ / sāṃvādikīḥ¹
Vocative सांवादिकि
sāṃvādiki
सांवादिक्यौ / सांवादिकी¹
sāṃvādikyau / sāṃvādikī¹
सांवादिक्यः / सांवादिकीः¹
sāṃvādikyaḥ / sāṃvādikīḥ¹
Accusative सांवादिकीम्
sāṃvādikīm
सांवादिक्यौ / सांवादिकी¹
sāṃvādikyau / sāṃvādikī¹
सांवादिकीः
sāṃvādikīḥ
Instrumental सांवादिक्या
sāṃvādikyā
सांवादिकीभ्याम्
sāṃvādikībhyām
सांवादिकीभिः
sāṃvādikībhiḥ
Dative सांवादिक्यै
sāṃvādikyai
सांवादिकीभ्याम्
sāṃvādikībhyām
सांवादिकीभ्यः
sāṃvādikībhyaḥ
Ablative सांवादिक्याः
sāṃvādikyāḥ
सांवादिकीभ्याम्
sāṃvādikībhyām
सांवादिकीभ्यः
sāṃvādikībhyaḥ
Genitive सांवादिक्याः
sāṃvādikyāḥ
सांवादिक्योः
sāṃvādikyoḥ
सांवादिकीनाम्
sāṃvādikīnām
Locative सांवादिक्याम्
sāṃvādikyām
सांवादिक्योः
sāṃvādikyoḥ
सांवादिकीषु
sāṃvādikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of सांवादिक (sāṃvādika)
Singular Dual Plural
Nominative सांवादिकम्
sāṃvādikam
सांवादिके
sāṃvādike
सांवादिकानि / सांवादिका¹
sāṃvādikāni / sāṃvādikā¹
Vocative सांवादिक
sāṃvādika
सांवादिके
sāṃvādike
सांवादिकानि / सांवादिका¹
sāṃvādikāni / sāṃvādikā¹
Accusative सांवादिकम्
sāṃvādikam
सांवादिके
sāṃvādike
सांवादिकानि / सांवादिका¹
sāṃvādikāni / sāṃvādikā¹
Instrumental सांवादिकेन
sāṃvādikena
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकैः / सांवादिकेभिः¹
sāṃvādikaiḥ / sāṃvādikebhiḥ¹
Dative सांवादिकाय
sāṃvādikāya
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Ablative सांवादिकात्
sāṃvādikāt
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Genitive सांवादिकस्य
sāṃvādikasya
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकानाम्
sāṃvādikānām
Locative सांवादिके
sāṃvādike
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकेषु
sāṃvādikeṣu
Notes
  • ¹Vedic

Noun

सांवादिक (sāṃvādika) m

  1. a controversialist or disputant
  2. a logician

Declension

Masculine a-stem declension of सांवादिक (sāṃvādika)
Singular Dual Plural
Nominative सांवादिकः
sāṃvādikaḥ
सांवादिकौ
sāṃvādikau
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Vocative सांवादिक
sāṃvādika
सांवादिकौ
sāṃvādikau
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Accusative सांवादिकम्
sāṃvādikam
सांवादिकौ
sāṃvādikau
सांवादिकान्
sāṃvādikān
Instrumental सांवादिकेन
sāṃvādikena
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकैः / सांवादिकेभिः¹
sāṃvādikaiḥ / sāṃvādikebhiḥ¹
Dative सांवादिकाय
sāṃvādikāya
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Ablative सांवादिकात्
sāṃvādikāt
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Genitive सांवादिकस्य
sāṃvādikasya
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकानाम्
sāṃvādikānām
Locative सांवादिके
sāṃvādike
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकेषु
sāṃvādikeṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.