साक्षिणी

Sanskrit

Etymology

From साक्ष (sākṣa) + -इणी (-iṇī).

Pronunciation

Noun

साक्षिणी (sākṣiṇī) f (masculine साक्षिन्)

  1. spectator, witness (feminine)

Declension

Feminine ī-stem declension of साक्षिणी (sākṣiṇī)
Singular Dual Plural
Nominative साक्षिणी
sākṣiṇī
साक्षिण्यौ / साक्षिणी¹
sākṣiṇyau / sākṣiṇī¹
साक्षिण्यः / साक्षिणीः¹
sākṣiṇyaḥ / sākṣiṇīḥ¹
Vocative साक्षिणि
sākṣiṇi
साक्षिण्यौ / साक्षिणी¹
sākṣiṇyau / sākṣiṇī¹
साक्षिण्यः / साक्षिणीः¹
sākṣiṇyaḥ / sākṣiṇīḥ¹
Accusative साक्षिणीम्
sākṣiṇīm
साक्षिण्यौ / साक्षिणी¹
sākṣiṇyau / sākṣiṇī¹
साक्षिणीः
sākṣiṇīḥ
Instrumental साक्षिण्या
sākṣiṇyā
साक्षिणीभ्याम्
sākṣiṇībhyām
साक्षिणीभिः
sākṣiṇībhiḥ
Dative साक्षिण्यै
sākṣiṇyai
साक्षिणीभ्याम्
sākṣiṇībhyām
साक्षिणीभ्यः
sākṣiṇībhyaḥ
Ablative साक्षिण्याः
sākṣiṇyāḥ
साक्षिणीभ्याम्
sākṣiṇībhyām
साक्षिणीभ्यः
sākṣiṇībhyaḥ
Genitive साक्षिण्याः
sākṣiṇyāḥ
साक्षिण्योः
sākṣiṇyoḥ
साक्षिणीनाम्
sākṣiṇīnām
Locative साक्षिण्याम्
sākṣiṇyām
साक्षिण्योः
sākṣiṇyoḥ
साक्षिणीषु
sākṣiṇīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.