साढृ
Sanskrit
Alternative forms
- साळ्हृ (sā́ḷhṛ)
Etymology
From Proto-Indo-Aryan *sáẓḍʰā, from Proto-Indo-Iranian *sáždʰā, from Proto-Indo-European *séǵʰ-tōr (“conqueror”), from *seǵʰ- (“to overcome, to conquer”). Cognate with Ancient Greek Ἕκτωρ (Héktōr).
Declension
Masculine ṛ-stem declension of साढृ (sā́ḍhṛ) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साढा sā́ḍhā |
साढरौ / साढरा¹ sā́ḍharau / sā́ḍharā¹ |
साढरः sā́ḍharaḥ |
Vocative | साढः sā́ḍhaḥ |
साढरौ / साढरा¹ sā́ḍharau / sā́ḍharā¹ |
साढरः sā́ḍharaḥ |
Accusative | साढरम् sā́ḍharam |
साढरौ / साढरा¹ sā́ḍharau / sā́ḍharā¹ |
साढॄन् sā́ḍhṝn |
Instrumental | साढ्रा sā́ḍhrā |
साढृभ्याम् sā́ḍhṛbhyām |
साढृभिः sā́ḍhṛbhiḥ |
Dative | साढ्रे sā́ḍhre |
साढृभ्याम् sā́ḍhṛbhyām |
साढृभ्यः sā́ḍhṛbhyaḥ |
Ablative | साढुः sā́ḍhuḥ |
साढृभ्याम् sā́ḍhṛbhyām |
साढृभ्यः sā́ḍhṛbhyaḥ |
Genitive | साढुः sā́ḍhuḥ |
साढ्रोः sā́ḍhroḥ |
साढॄणाम् sā́ḍhṝṇām |
Locative | साढरि sā́ḍhari |
साढ्रोः sā́ḍhroḥ |
साढृषु sā́ḍhṛṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.