साप्ताहिक

Hindi

Etymology

Borrowed from Sanskrit साप्ताहिक (sāptāhika), equal to सप्ताह (saptāh, week) + -इक (-ik).

Pronunciation

  • (Delhi Hindi) IPA(key): /sɑːp.t̪ɑː.ɦɪk/, [s̪äːp.t̪äː.ɦɪk]

Adjective

साप्ताहिक (sāptāhik) (indeclinable)

  1. weekly

Derived terms

Sanskrit

Etymology

From सप्ताह (saptāha, week) + -इक (-ika).

Pronunciation

  • (Vedic) IPA(key): /sɑːp.tɑː.ɦi.kɐ/, [sɑːp̚.tɑː.ɦi.kɐ]
  • (Classical) IPA(key): /s̪ɑːpˈt̪ɑː.ɦi.kɐ/, [s̪ɑːp̚ˈt̪ɑː.ɦi.kɐ]

Adjective

साप्ताहिक (sāptāhika)

  1. weekly, occurring in a week

Declension

Masculine a-stem declension of साप्ताहिक (sāptāhiká)
Singular Dual Plural
Nominative साप्ताहिकः
sāptāhikáḥ
साप्ताहिकौ
sāptāhikaú
साप्ताहिकाः / साप्ताहिकासः¹
sāptāhikā́ḥ / sāptāhikā́saḥ¹
Vocative साप्ताहिक
sā́ptāhika
साप्ताहिकौ
sā́ptāhikau
साप्ताहिकाः / साप्ताहिकासः¹
sā́ptāhikāḥ / sā́ptāhikāsaḥ¹
Accusative साप्ताहिकम्
sāptāhikám
साप्ताहिकौ
sāptāhikaú
साप्ताहिकान्
sāptāhikā́n
Instrumental साप्ताहिकेन
sāptāhikéna
साप्ताहिकाभ्याम्
sāptāhikā́bhyām
साप्ताहिकैः / साप्ताहिकेभिः¹
sāptāhikaíḥ / sāptāhikébhiḥ¹
Dative साप्ताहिकाय
sāptāhikā́ya
साप्ताहिकाभ्याम्
sāptāhikā́bhyām
साप्ताहिकेभ्यः
sāptāhikébhyaḥ
Ablative साप्ताहिकात्
sāptāhikā́t
साप्ताहिकाभ्याम्
sāptāhikā́bhyām
साप्ताहिकेभ्यः
sāptāhikébhyaḥ
Genitive साप्ताहिकस्य
sāptāhikásya
साप्ताहिकयोः
sāptāhikáyoḥ
साप्ताहिकानाम्
sāptāhikā́nām
Locative साप्ताहिके
sāptāhiké
साप्ताहिकयोः
sāptāhikáyoḥ
साप्ताहिकेषु
sāptāhikéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of साप्ताहिकी (sāptāhikī)
Singular Dual Plural
Nominative साप्ताहिकी
sāptāhikī
साप्ताहिक्यौ / साप्ताहिकी¹
sāptāhikyau / sāptāhikī¹
साप्ताहिक्यः / साप्ताहिकीः¹
sāptāhikyaḥ / sāptāhikīḥ¹
Vocative साप्ताहिकि
sāptāhiki
साप्ताहिक्यौ / साप्ताहिकी¹
sāptāhikyau / sāptāhikī¹
साप्ताहिक्यः / साप्ताहिकीः¹
sāptāhikyaḥ / sāptāhikīḥ¹
Accusative साप्ताहिकीम्
sāptāhikīm
साप्ताहिक्यौ / साप्ताहिकी¹
sāptāhikyau / sāptāhikī¹
साप्ताहिकीः
sāptāhikīḥ
Instrumental साप्ताहिक्या
sāptāhikyā
साप्ताहिकीभ्याम्
sāptāhikībhyām
साप्ताहिकीभिः
sāptāhikībhiḥ
Dative साप्ताहिक्यै
sāptāhikyai
साप्ताहिकीभ्याम्
sāptāhikībhyām
साप्ताहिकीभ्यः
sāptāhikībhyaḥ
Ablative साप्ताहिक्याः
sāptāhikyāḥ
साप्ताहिकीभ्याम्
sāptāhikībhyām
साप्ताहिकीभ्यः
sāptāhikībhyaḥ
Genitive साप्ताहिक्याः
sāptāhikyāḥ
साप्ताहिक्योः
sāptāhikyoḥ
साप्ताहिकीनाम्
sāptāhikīnām
Locative साप्ताहिक्याम्
sāptāhikyām
साप्ताहिक्योः
sāptāhikyoḥ
साप्ताहिकीषु
sāptāhikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of साप्ताहिक (sāptāhiká)
Singular Dual Plural
Nominative साप्ताहिकम्
sāptāhikám
साप्ताहिके
sāptāhiké
साप्ताहिकानि / साप्ताहिका¹
sāptāhikā́ni / sāptāhikā́¹
Vocative साप्ताहिक
sā́ptāhika
साप्ताहिके
sā́ptāhike
साप्ताहिकानि / साप्ताहिका¹
sā́ptāhikāni / sā́ptāhikā¹
Accusative साप्ताहिकम्
sāptāhikám
साप्ताहिके
sāptāhiké
साप्ताहिकानि / साप्ताहिका¹
sāptāhikā́ni / sāptāhikā́¹
Instrumental साप्ताहिकेन
sāptāhikéna
साप्ताहिकाभ्याम्
sāptāhikā́bhyām
साप्ताहिकैः / साप्ताहिकेभिः¹
sāptāhikaíḥ / sāptāhikébhiḥ¹
Dative साप्ताहिकाय
sāptāhikā́ya
साप्ताहिकाभ्याम्
sāptāhikā́bhyām
साप्ताहिकेभ्यः
sāptāhikébhyaḥ
Ablative साप्ताहिकात्
sāptāhikā́t
साप्ताहिकाभ्याम्
sāptāhikā́bhyām
साप्ताहिकेभ्यः
sāptāhikébhyaḥ
Genitive साप्ताहिकस्य
sāptāhikásya
साप्ताहिकयोः
sāptāhikáyoḥ
साप्ताहिकानाम्
sāptāhikā́nām
Locative साप्ताहिके
sāptāhiké
साप्ताहिकयोः
sāptāhikáyoḥ
साप्ताहिकेषु
sāptāhikéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.