सार्ध
Sanskrit
Adjective
सार्ध • (sārdha)
Declension
Masculine a-stem declension of सार्ध (sārdha) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सार्धः sārdhaḥ |
सार्धौ sārdhau |
सार्धाः / सार्धासः¹ sārdhāḥ / sārdhāsaḥ¹ |
Vocative | सार्ध sārdha |
सार्धौ sārdhau |
सार्धाः / सार्धासः¹ sārdhāḥ / sārdhāsaḥ¹ |
Accusative | सार्धम् sārdham |
सार्धौ sārdhau |
सार्धान् sārdhān |
Instrumental | सार्धेन sārdhena |
सार्धाभ्याम् sārdhābhyām |
सार्धैः / सार्धेभिः¹ sārdhaiḥ / sārdhebhiḥ¹ |
Dative | सार्धाय sārdhāya |
सार्धाभ्याम् sārdhābhyām |
सार्धेभ्यः sārdhebhyaḥ |
Ablative | सार्धात् sārdhāt |
सार्धाभ्याम् sārdhābhyām |
सार्धेभ्यः sārdhebhyaḥ |
Genitive | सार्धस्य sārdhasya |
सार्धयोः sārdhayoḥ |
सार्धानाम् sārdhānām |
Locative | सार्धे sārdhe |
सार्धयोः sārdhayoḥ |
सार्धेषु sārdheṣu |
Notes |
|
Feminine ā-stem declension of सार्धा (sārdhā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सार्धा sārdhā |
सार्धे sārdhe |
सार्धाः sārdhāḥ |
Vocative | सार्धे sārdhe |
सार्धे sārdhe |
सार्धाः sārdhāḥ |
Accusative | सार्धाम् sārdhām |
सार्धे sārdhe |
सार्धाः sārdhāḥ |
Instrumental | सार्धया / सार्धा¹ sārdhayā / sārdhā¹ |
सार्धाभ्याम् sārdhābhyām |
सार्धाभिः sārdhābhiḥ |
Dative | सार्धायै sārdhāyai |
सार्धाभ्याम् sārdhābhyām |
सार्धाभ्यः sārdhābhyaḥ |
Ablative | सार्धायाः sārdhāyāḥ |
सार्धाभ्याम् sārdhābhyām |
सार्धाभ्यः sārdhābhyaḥ |
Genitive | सार्धायाः sārdhāyāḥ |
सार्धयोः sārdhayoḥ |
सार्धानाम् sārdhānām |
Locative | सार्धायाम् sārdhāyām |
सार्धयोः sārdhayoḥ |
सार्धासु sārdhāsu |
Notes |
|
Neuter a-stem declension of सार्ध (sārdha) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सार्धम् sārdham |
सार्धे sārdhe |
सार्धानि / सार्धा¹ sārdhāni / sārdhā¹ |
Vocative | सार्ध sārdha |
सार्धे sārdhe |
सार्धानि / सार्धा¹ sārdhāni / sārdhā¹ |
Accusative | सार्धम् sārdham |
सार्धे sārdhe |
सार्धानि / सार्धा¹ sārdhāni / sārdhā¹ |
Instrumental | सार्धेन sārdhena |
सार्धाभ्याम् sārdhābhyām |
सार्धैः / सार्धेभिः¹ sārdhaiḥ / sārdhebhiḥ¹ |
Dative | सार्धाय sārdhāya |
सार्धाभ्याम् sārdhābhyām |
सार्धेभ्यः sārdhebhyaḥ |
Ablative | सार्धात् sārdhāt |
सार्धाभ्याम् sārdhābhyām |
सार्धेभ्यः sārdhebhyaḥ |
Genitive | सार्धस्य sārdhasya |
सार्धयोः sārdhayoḥ |
सार्धानाम् sārdhānām |
Locative | सार्धे sārdhe |
सार्धयोः sārdhayoḥ |
सार्धेषु sārdheṣu |
Notes |
|
Derived terms
- सार्धम् (sārdham, “jointly; together; along with”, adverb), from the neuter accusative.
References
- Apte, Vaman Shivram (1890), “सार्ध”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Monier Williams (1899), “सार्ध”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1210/1.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.