साहाय्य

Sanskrit

Alternative scripts

Noun

साहाय्य (sāhāyya) n

  1. help, succour
    sāhāyyaṃ-√kṛ and √sthā — to give assistance
  2. friendship, fellowship, alliance
  3. (in dramatic language) helping another in danger

Declension

Neuter a-stem declension of साहाय्य
Nom. sg. साहाय्यम् (sāhāyyam)
Gen. sg. साहाय्यस्य (sāhāyyasya)
Singular Dual Plural
Nominative साहाय्यम् (sāhāyyam) साहाय्ये (sāhāyye) साहाय्यानि (sāhāyyāni)
Vocative साहाय्य (sāhāyya) साहाय्ये (sāhāyye) साहाय्यानि (sāhāyyāni)
Accusative साहाय्यम् (sāhāyyam) साहाय्ये (sāhāyye) साहाय्यानि (sāhāyyāni)
Instrumental साहाय्येन (sāhāyyena) साहाय्याभ्याम् (sāhāyyābhyām) साहाय्यैः (sāhāyyaiḥ)
Dative साहाय्याय (sāhāyyāya) साहाय्याभ्याम् (sāhāyyābhyām) साहाय्येभ्यः (sāhāyyebhyaḥ)
Ablative साहाय्यात् (sāhāyyāt) साहाय्याभ्याम् (sāhāyyābhyām) साहाय्येभ्यः (sāhāyyebhyaḥ)
Genitive साहाय्यस्य (sāhāyyasya) साहाय्ययोः (sāhāyyayoḥ) साहाय्यानाम् (sāhāyyānām)
Locative साहाय्ये (sāhāyye) साहाय्ययोः (sāhāyyayoḥ) साहाय्येषु (sāhāyyeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.