सुराधिप

Sanskrit

Alternative scripts

Etymology

From सुर (sura, god, deva) + अधिप (adhipa, king, lord).

Pronunciation

Proper noun

सुराधिप (surādhipa) m

  1. Indra, the king of the gods[1]
    Veda vyāsa, Vana Parva :[2]
    सुरभेरिमामवस्थां दृष्ट्वा सुरधिपः तामपृच्छत्-
    surabherimāmavasthāṃ dṛṣṭvā suradhipaḥ tāmapṛcchat-
    Seeing this state of the holy mother cow, Indra asked her-

Declension

Masculine a-stem declension of सुराधिप (surādhipa)
Singular Dual Plural
Nominative सुराधिपः
surādhipaḥ
सुराधिपौ
surādhipau
सुराधिपाः / सुराधिपासः¹
surādhipāḥ / surādhipāsaḥ¹
Vocative सुराधिप
surādhipa
सुराधिपौ
surādhipau
सुराधिपाः / सुराधिपासः¹
surādhipāḥ / surādhipāsaḥ¹
Accusative सुराधिपम्
surādhipam
सुराधिपौ
surādhipau
सुराधिपान्
surādhipān
Instrumental सुराधिपेन
surādhipena
सुराधिपाभ्याम्
surādhipābhyām
सुराधिपैः / सुराधिपेभिः¹
surādhipaiḥ / surādhipebhiḥ¹
Dative सुराधिपाय
surādhipāya
सुराधिपाभ्याम्
surādhipābhyām
सुराधिपेभ्यः
surādhipebhyaḥ
Ablative सुराधिपात्
surādhipāt
सुराधिपाभ्याम्
surādhipābhyām
सुराधिपेभ्यः
surādhipebhyaḥ
Genitive सुराधिपस्य
surādhipasya
सुराधिपयोः
surādhipayoḥ
सुराधिपानाम्
surādhipānām
Locative सुराधिपे
surādhipe
सुराधिपयोः
surādhipayoḥ
सुराधिपेषु
surādhipeṣu
Notes
  • ¹Vedic

References

  1. Monier Williams (1899), सुराधिप”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1235.
  2. Sanskrit textbook Class X, National Council of Educational Research and Training
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.