सुस्वादु

Hindi

Etymology

Borrowed from Sanskrit सुस्वादु (susvādu). Synchronically analysable as सु- (su-) + स्वादु (svādu).

Pronunciation

  • (Delhi Hindi) IPA(key): /sʊs.ʋɑː.d̪uː/, [s̪ʊs̪.ʋäː.d̪uː]

Adjective

सुस्वादु (susvādu) (indeclinable)

  1. (rare, formal) delicious, tasty
    Synonyms: स्वादिष्ट (svādiṣṭ), लज़ीज़ (lazīz)
  • सुस्वाद (susvād, good taste, tastiness)
  • सुस्वादित (susvādit, made delicious)

References

Sanskrit

Alternative scripts

Etymology

From सु- (sú-) + स्वादु (svādu).

Pronunciation

Adjective

सुस्वादु (súsvādu)

  1. having a good taste, well-flavoured, sweet, tasty

Declension

Masculine u-stem declension of सुस्वादु (súsvādu)
Singular Dual Plural
Nominative सुस्वादुः
súsvāduḥ
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Vocative सुस्वादो
súsvādo
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Accusative सुस्वादुम्
súsvādum
सुस्वादू
súsvādū
सुस्वादून्
súsvādūn
Instrumental सुस्वादुना / सुस्वाद्वा¹
súsvādunā / súsvādvā¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभिः
súsvādubhiḥ
Dative सुस्वादवे / सुस्वाद्वे²
súsvādave / súsvādve²
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Ablative सुस्वादोः / सुस्वाद्वः²
súsvādoḥ / súsvādvaḥ²
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Genitive सुस्वादोः / सुस्वाद्वः²
súsvādoḥ / súsvādvaḥ²
सुस्वाद्वोः
súsvādvoḥ
सुस्वादूनाम्
súsvādūnām
Locative सुस्वादौ
súsvādau
सुस्वाद्वोः
súsvādvoḥ
सुस्वादुषु
súsvāduṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of सुस्वादु (súsvādu)
Singular Dual Plural
Nominative सुस्वादुः
súsvāduḥ
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Vocative सुस्वादो
súsvādo
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Accusative सुस्वादुम्
súsvādum
सुस्वादू
súsvādū
सुस्वादूः
súsvādūḥ
Instrumental सुस्वाद्वा
súsvādvā
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभिः
súsvādubhiḥ
Dative सुस्वादवे / सुस्वाद्वे¹ / सुस्वाद्वै²
súsvādave / súsvādve¹ / súsvādvai²
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Ablative सुस्वादोः / सुस्वाद्वाः²
súsvādoḥ / súsvādvāḥ²
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Genitive सुस्वादोः / सुस्वाद्वाः²
súsvādoḥ / súsvādvāḥ²
सुस्वाद्वोः
súsvādvoḥ
सुस्वादूनाम्
súsvādūnām
Locative सुस्वादौ / सुस्वाद्वाम्²
súsvādau / súsvādvām²
सुस्वाद्वोः
súsvādvoḥ
सुस्वादुषु
súsvāduṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of सुस्वादु (súsvādu)
Singular Dual Plural
Nominative सुस्वादु
súsvādu
सुस्वादुनी
súsvādunī
सुस्वादू / सुस्वादु / सुस्वादूनि¹
súsvādū / súsvādu / súsvādūni¹
Vocative सुस्वादु / सुस्वादो
súsvādu / súsvādo
सुस्वादुनी
súsvādunī
सुस्वादू / सुस्वादु / सुस्वादूनि¹
súsvādū / súsvādu / súsvādūni¹
Accusative सुस्वादु
súsvādu
सुस्वादुनी
súsvādunī
सुस्वादू / सुस्वादु / सुस्वादूनि¹
súsvādū / súsvādu / súsvādūni¹
Instrumental सुस्वादुना / सुस्वाद्वा²
súsvādunā / súsvādvā²
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभिः
súsvādubhiḥ
Dative सुस्वादवे / सुस्वाद्वे³
súsvādave / súsvādve³
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Ablative सुस्वादोः / सुस्वादुनः¹ / सुस्वाद्वः³
súsvādoḥ / súsvādunaḥ¹ / súsvādvaḥ³
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Genitive सुस्वादोः / सुस्वादुनः¹ / सुस्वाद्वः³
súsvādoḥ / súsvādunaḥ¹ / súsvādvaḥ³
सुस्वादुनोः
súsvādunoḥ
सुस्वादूनाम्
súsvādūnām
Locative सुस्वादुनि
súsvāduni
सुस्वादुनोः
súsvādunoḥ
सुस्वादुषु
súsvāduṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.