सूर्यकान्ति

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /suːɾ.jə.kɑːn.t̪iː/, [s̪uːɾ.jə.kä̃ːn̪.t̪iː]

Noun

सूर्यकान्ति (sūryakānti) f

  1. Alternative form of सूर्यकांति (sūryakānti)

Sanskrit

Alternative scripts

Etymology

From सूर्य (sū́rya, Sun) + कान्ति (kānti, lustre).

Pronunciation

Noun

सूर्यकान्ति (sūryakānti) f

  1. sunlight, sunshine
  2. the flower of sesame

Declension

Feminine i-stem declension of सूर्यकान्ति (sūryakānti)
Singular Dual Plural
Nominative सूर्यकान्तिः
sūryakāntiḥ
सूर्यकान्ती
sūryakāntī
सूर्यकान्तयः
sūryakāntayaḥ
Vocative सूर्यकान्ते
sūryakānte
सूर्यकान्ती
sūryakāntī
सूर्यकान्तयः
sūryakāntayaḥ
Accusative सूर्यकान्तिम्
sūryakāntim
सूर्यकान्ती
sūryakāntī
सूर्यकान्तीः
sūryakāntīḥ
Instrumental सूर्यकान्त्या
sūryakāntyā
सूर्यकान्तिभ्याम्
sūryakāntibhyām
सूर्यकान्तिभिः
sūryakāntibhiḥ
Dative सूर्यकान्तये / सूर्यकान्त्ये¹ / सूर्यकान्त्यै²
sūryakāntaye / sūryakāntye¹ / sūryakāntyai²
सूर्यकान्तिभ्याम्
sūryakāntibhyām
सूर्यकान्तिभ्यः
sūryakāntibhyaḥ
Ablative सूर्यकान्तेः / सूर्यकान्त्याः²
sūryakānteḥ / sūryakāntyāḥ²
सूर्यकान्तिभ्याम्
sūryakāntibhyām
सूर्यकान्तिभ्यः
sūryakāntibhyaḥ
Genitive सूर्यकान्तेः / सूर्यकान्त्याः²
sūryakānteḥ / sūryakāntyāḥ²
सूर्यकान्त्योः
sūryakāntyoḥ
सूर्यकान्तीनाम्
sūryakāntīnām
Locative सूर्यकान्तौ / सूर्यकान्त्याम्²
sūryakāntau / sūryakāntyām²
सूर्यकान्त्योः
sūryakāntyoḥ
सूर्यकान्तिषु
sūryakāntiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Hindi: सूर्यकांति (sūryakānti) (learned)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.