स्थामन्

Sanskrit

Etymology

Cognate to Latin stamen.

Pronunciation

Noun

स्थामन् (sthā́man) n

  1. station, seat, place
  2. strength, power

Declension

Neuter an-stem declension of स्थामन् (sthā́man)
Singular Dual Plural
Nominative स्थाम
sthā́ma
स्थाम्नी / स्थामनी
sthā́mnī / sthā́manī
स्थामानि
sthā́māni
Vocative स्थामन् / स्थाम
sthā́man / sthā́ma
स्थाम्नी / स्थामनी
sthā́mnī / sthā́manī
स्थामानि
sthā́māni
Accusative स्थाम
sthā́ma
स्थाम्नी / स्थामनी
sthā́mnī / sthā́manī
स्थामानि
sthā́māni
Instrumental स्थाम्ना
sthā́mnā
स्थामभ्याम्
sthā́mabhyām
स्थामभिः
sthā́mabhiḥ
Dative स्थाम्ने
sthā́mne
स्थामभ्याम्
sthā́mabhyām
स्थामभ्यः
sthā́mabhyaḥ
Ablative स्थाम्नः
sthā́mnaḥ
स्थामभ्याम्
sthā́mabhyām
स्थामभ्यः
sthā́mabhyaḥ
Genitive स्थाम्नः
sthā́mnaḥ
स्थाम्नोः
sthā́mnoḥ
स्थाम्नाम्
sthā́mnām
Locative स्थाम्नि / स्थामनि
sthā́mni / sthā́mani
स्थाम्नोः
sthā́mnoḥ
स्थामसु
sthā́masu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.