स्थामन्
Sanskrit
Declension
Neuter an-stem declension of स्थामन् (sthā́man) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | स्थाम sthā́ma |
स्थाम्नी / स्थामनी sthā́mnī / sthā́manī |
स्थामानि sthā́māni |
Vocative | स्थामन् / स्थाम sthā́man / sthā́ma |
स्थाम्नी / स्थामनी sthā́mnī / sthā́manī |
स्थामानि sthā́māni |
Accusative | स्थाम sthā́ma |
स्थाम्नी / स्थामनी sthā́mnī / sthā́manī |
स्थामानि sthā́māni |
Instrumental | स्थाम्ना sthā́mnā |
स्थामभ्याम् sthā́mabhyām |
स्थामभिः sthā́mabhiḥ |
Dative | स्थाम्ने sthā́mne |
स्थामभ्याम् sthā́mabhyām |
स्थामभ्यः sthā́mabhyaḥ |
Ablative | स्थाम्नः sthā́mnaḥ |
स्थामभ्याम् sthā́mabhyām |
स्थामभ्यः sthā́mabhyaḥ |
Genitive | स्थाम्नः sthā́mnaḥ |
स्थाम्नोः sthā́mnoḥ |
स्थाम्नाम् sthā́mnām |
Locative | स्थाम्नि / स्थामनि sthā́mni / sthā́mani |
स्थाम्नोः sthā́mnoḥ |
स्थामसु sthā́masu |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.