स्थाली
Sanskrit
Declension
Feminine ī-stem declension of स्थाली (sthālī́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | स्थाली sthālī́ |
स्थाल्यौ / स्थाली¹ sthālyaù / sthālī́¹ |
स्थाल्यः / स्थालीः¹ sthālyàḥ / sthālī́ḥ¹ |
Vocative | स्थालि sthā́li |
स्थाल्यौ / स्थाली¹ sthā́lyau / sthālī́¹ |
स्थाल्यः / स्थालीः¹ sthā́lyaḥ / sthā́līḥ¹ |
Accusative | स्थालीम् sthālī́m |
स्थाल्यौ / स्थाली¹ sthālyaù / sthālī́¹ |
स्थालीः sthālī́ḥ |
Instrumental | स्थाल्या sthālyā̀ |
स्थालीभ्याम् sthālī́bhyām |
स्थालीभिः sthālī́bhiḥ |
Dative | स्थाल्यै sthālyaì |
स्थालीभ्याम् sthālī́bhyām |
स्थालीभ्यः sthālī́bhyaḥ |
Ablative | स्थाल्याः sthālyā̀ḥ |
स्थालीभ्याम् sthālī́bhyām |
स्थालीभ्यः sthālī́bhyaḥ |
Genitive | स्थाल्याः sthālyā̀ḥ |
स्थाल्योः sthālyòḥ |
स्थालीनाम् sthālī́nām |
Locative | स्थाल्याम् sthālyā̀m |
स्थाल्योः sthālyòḥ |
स्थालीषु sthālī́ṣu |
Notes |
|
Descendants
References
- Monier Williams (1899), “स्थाली”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1262.
- Turner, Ralph Lilley (1969–1985), “sthālī́”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.