स्थाली

Sanskrit

Etymology

From स्थाल (sthāla) + -ई (), a vṛddhi derivative of स्थल (sthala).

Pronunciation

Noun

स्थाली (sthālī́) f

  1. earthen dish, platter

Declension

Feminine ī-stem declension of स्थाली (sthālī́)
Singular Dual Plural
Nominative स्थाली
sthālī́
स्थाल्यौ / स्थाली¹
sthālyaù / sthālī́¹
स्थाल्यः / स्थालीः¹
sthālyàḥ / sthālī́ḥ¹
Vocative स्थालि
sthā́li
स्थाल्यौ / स्थाली¹
sthā́lyau / sthālī́¹
स्थाल्यः / स्थालीः¹
sthā́lyaḥ / sthā́līḥ¹
Accusative स्थालीम्
sthālī́m
स्थाल्यौ / स्थाली¹
sthālyaù / sthālī́¹
स्थालीः
sthālī́ḥ
Instrumental स्थाल्या
sthālyā̀
स्थालीभ्याम्
sthālī́bhyām
स्थालीभिः
sthālī́bhiḥ
Dative स्थाल्यै
sthālyaì
स्थालीभ्याम्
sthālī́bhyām
स्थालीभ्यः
sthālī́bhyaḥ
Ablative स्थाल्याः
sthālyā̀ḥ
स्थालीभ्याम्
sthālī́bhyām
स्थालीभ्यः
sthālī́bhyaḥ
Genitive स्थाल्याः
sthālyā̀ḥ
स्थाल्योः
sthālyòḥ
स्थालीनाम्
sthālī́nām
Locative स्थाल्याम्
sthālyā̀m
स्थाल्योः
sthālyòḥ
स्थालीषु
sthālī́ṣu
Notes
  • ¹Vedic

Descendants

  • Pali: thālī
  • Prakrit: 𑀣𑀸𑀮𑀻 (thālī)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.