स्थिरा
Sanskrit
Etymology
Feminine of स्थिर (sthira).
Declension
Feminine ā-stem declension of स्थिरा (sthirā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | स्थिरा sthirā |
स्थिरे sthire |
स्थिराः sthirāḥ |
Vocative | स्थिरे sthire |
स्थिरे sthire |
स्थिराः sthirāḥ |
Accusative | स्थिराम् sthirām |
स्थिरे sthire |
स्थिराः sthirāḥ |
Instrumental | स्थिरया / स्थिरा¹ sthirayā / sthirā¹ |
स्थिराभ्याम् sthirābhyām |
स्थिराभिः sthirābhiḥ |
Dative | स्थिरायै sthirāyai |
स्थिराभ्याम् sthirābhyām |
स्थिराभ्यः sthirābhyaḥ |
Ablative | स्थिरायाः sthirāyāḥ |
स्थिराभ्याम् sthirābhyām |
स्थिराभ्यः sthirābhyaḥ |
Genitive | स्थिरायाः sthirāyāḥ |
स्थिरयोः sthirayoḥ |
स्थिराणाम् sthirāṇām |
Locative | स्थिरायाम् sthirāyām |
स्थिरयोः sthirayoḥ |
स्थिरासु sthirāsu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.