स्पष्ट

Hindi

Etymology

Borrowed from Sanskrit स्पष्ट (spaṣṭa).

Pronunciation

  • (Delhi Hindi) IPA(key): /spəʂʈ/, [s̪pəʂʈ]

Adjective

स्पष्ट (spaṣṭ) (indeclinable)

  1. coherent, understandable; clear
    स्पष्ट रूप से …spaṣṭ rūp se …clearly …

Derived terms

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *spaṣṭás, from Proto-Indo-Iranian *spaštás, from Proto-Indo-European *spₔḱ-tós, from *speḱ- (to see). Cognate with Latin spectus, Avestan 𐬀𐬎𐬎𐬌𐬯𐬞𐬀𐬱𐬙𐬀 (auuispašta).

Pronunciation

Adjective

स्पष्ट (spaṣṭá)

  1. clear, visible
  2. coherent, intelligible
  3. obvious, evident
  4. bold

Declension

Masculine a-stem declension of स्पष्ट (spaṣṭá)
Singular Dual Plural
Nominative स्पष्टः
spaṣṭáḥ
स्पष्टौ
spaṣṭaú
स्पष्टाः / स्पष्टासः¹
spaṣṭā́ḥ / spaṣṭā́saḥ¹
Vocative स्पष्ट
spáṣṭa
स्पष्टौ
spáṣṭau
स्पष्टाः / स्पष्टासः¹
spáṣṭāḥ / spáṣṭāsaḥ¹
Accusative स्पष्टम्
spaṣṭám
स्पष्टौ
spaṣṭaú
स्पष्टान्
spaṣṭā́n
Instrumental स्पष्टेन
spaṣṭéna
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टैः / स्पष्टेभिः¹
spaṣṭaíḥ / spaṣṭébhiḥ¹
Dative स्पष्टाय
spaṣṭā́ya
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टेभ्यः
spaṣṭébhyaḥ
Ablative स्पष्टात्
spaṣṭā́t
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टेभ्यः
spaṣṭébhyaḥ
Genitive स्पष्टस्य
spaṣṭásya
स्पष्टयोः
spaṣṭáyoḥ
स्पष्टानाम्
spaṣṭā́nām
Locative स्पष्टे
spaṣṭé
स्पष्टयोः
spaṣṭáyoḥ
स्पष्टेषु
spaṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्पष्टा (spaṣṭā́)
Singular Dual Plural
Nominative स्पष्टा
spaṣṭā́
स्पष्टे
spaṣṭé
स्पष्टाः
spaṣṭā́ḥ
Vocative स्पष्टे
spáṣṭe
स्पष्टे
spáṣṭe
स्पष्टाः
spáṣṭāḥ
Accusative स्पष्टाम्
spaṣṭā́m
स्पष्टे
spaṣṭé
स्पष्टाः
spaṣṭā́ḥ
Instrumental स्पष्टया / स्पष्टा¹
spaṣṭáyā / spaṣṭā́¹
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टाभिः
spaṣṭā́bhiḥ
Dative स्पष्टायै
spaṣṭā́yai
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टाभ्यः
spaṣṭā́bhyaḥ
Ablative स्पष्टायाः
spaṣṭā́yāḥ
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टाभ्यः
spaṣṭā́bhyaḥ
Genitive स्पष्टायाः
spaṣṭā́yāḥ
स्पष्टयोः
spaṣṭáyoḥ
स्पष्टानाम्
spaṣṭā́nām
Locative स्पष्टायाम्
spaṣṭā́yām
स्पष्टयोः
spaṣṭáyoḥ
स्पष्टासु
spaṣṭā́su
Notes
  • ¹Vedic
Neuter a-stem declension of स्पष्ट (spaṣṭá)
Singular Dual Plural
Nominative स्पष्टम्
spaṣṭám
स्पष्टे
spaṣṭé
स्पष्टानि / स्पष्टा¹
spaṣṭā́ni / spaṣṭā́¹
Vocative स्पष्ट
spáṣṭa
स्पष्टे
spáṣṭe
स्पष्टानि / स्पष्टा¹
spáṣṭāni / spáṣṭā¹
Accusative स्पष्टम्
spaṣṭám
स्पष्टे
spaṣṭé
स्पष्टानि / स्पष्टा¹
spaṣṭā́ni / spaṣṭā́¹
Instrumental स्पष्टेन
spaṣṭéna
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टैः / स्पष्टेभिः¹
spaṣṭaíḥ / spaṣṭébhiḥ¹
Dative स्पष्टाय
spaṣṭā́ya
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टेभ्यः
spaṣṭébhyaḥ
Ablative स्पष्टात्
spaṣṭā́t
स्पष्टाभ्याम्
spaṣṭā́bhyām
स्पष्टेभ्यः
spaṣṭébhyaḥ
Genitive स्पष्टस्य
spaṣṭásya
स्पष्टयोः
spaṣṭáyoḥ
स्पष्टानाम्
spaṣṭā́nām
Locative स्पष्टे
spaṣṭé
स्पष्टयोः
spaṣṭáyoḥ
स्पष्टेषु
spaṣṭéṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.