स्वयंवर

Sanskrit

Etymology

स्वयम् (svayam, self) + वर (vara, choice)

Adjective

स्वयंवर (svayaṃvara)

  1. choosing for one's self (Mn., MBh., etc.)

Declension

Masculine a-stem declension of स्वयंवर
Nom. sg. स्वयंवरः (svayaṃvaraḥ)
Gen. sg. स्वयंवरस्य (svayaṃvarasya)
Singular Dual Plural
Nominative स्वयंवरः (svayaṃvaraḥ) स्वयंवरौ (svayaṃvarau) स्वयंवराः (svayaṃvarāḥ)
Vocative स्वयंवर (svayaṃvara) स्वयंवरौ (svayaṃvarau) स्वयंवराः (svayaṃvarāḥ)
Accusative स्वयंवरम् (svayaṃvaram) स्वयंवरौ (svayaṃvarau) स्वयंवरान् (svayaṃvarān)
Instrumental स्वयंवरेण (svayaṃvareṇa) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरैः (svayaṃvaraiḥ)
Dative स्वयंवराय (svayaṃvarāya) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Ablative स्वयंवरात् (svayaṃvarāt) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Genitive स्वयंवरस्य (svayaṃvarasya) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
Locative स्वयंवरे (svayaṃvare) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरेषु (svayaṃvareṣu)
Feminine ā-stem declension of स्वयंवर
Nom. sg. स्वयंवरा (svayaṃvarā)
Gen. sg. स्वयंवरायाः (svayaṃvarāyāḥ)
Singular Dual Plural
Nominative स्वयंवरा (svayaṃvarā) स्वयंवरे (svayaṃvare) स्वयंवराः (svayaṃvarāḥ)
Vocative स्वयंवरे (svayaṃvare) स्वयंवरे (svayaṃvare) स्वयंवराः (svayaṃvarāḥ)
Accusative स्वयंवराम् (svayaṃvarām) स्वयंवरे (svayaṃvare) स्वयंवराः (svayaṃvarāḥ)
Instrumental स्वयंवरया (svayaṃvarayā) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवराभिः (svayaṃvarābhiḥ)
Dative स्वयंवरायै (svayaṃvarāyai) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवराभ्यः (svayaṃvarābhyaḥ)
Ablative स्वयंवरायाः (svayaṃvarāyāḥ) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवराभ्यः (svayaṃvarābhyaḥ)
Genitive स्वयंवरायाः (svayaṃvarāyāḥ) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
Locative स्वयंवरायाम् (svayaṃvarāyām) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरासु (svayaṃvarāsu)
Neuter a-stem declension of स्वयंवर
Nom. sg. स्वयंवरम् (svayaṃvaram)
Gen. sg. स्वयंवरस्य (svayaṃvarasya)
Singular Dual Plural
Nominative स्वयंवरम् (svayaṃvaram) स्वयंवरे (svayaṃvare) स्वयंवराणि (svayaṃvarāṇi)
Vocative स्वयंवर (svayaṃvara) स्वयंवरे (svayaṃvare) स्वयंवराणि (svayaṃvarāṇi)
Accusative स्वयंवरम् (svayaṃvaram) स्वयंवरे (svayaṃvare) स्वयंवराणि (svayaṃvarāṇi)
Instrumental स्वयंवरेण (svayaṃvareṇa) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरैः (svayaṃvaraiḥ)
Dative स्वयंवराय (svayaṃvarāya) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Ablative स्वयंवरात् (svayaṃvarāt) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Genitive स्वयंवरस्य (svayaṃvarasya) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
Locative स्वयंवरे (svayaṃvare) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरेषु (svayaṃvareṣu)

Noun

स्वयंवर (svayaṃvara) m

  1. self-choice
  2. an upper-class woman's public selection of a husband (MBh., R., etc.)

Declension

Masculine a-stem declension of स्वयंवर
Nom. sg. स्वयंवरः (svayaṃvaraḥ)
Gen. sg. स्वयंवरस्य (svayaṃvarasya)
Singular Dual Plural
Nominative स्वयंवरः (svayaṃvaraḥ) स्वयंवरौ (svayaṃvarau) स्वयंवराः (svayaṃvarāḥ)
Vocative स्वयंवर (svayaṃvara) स्वयंवरौ (svayaṃvarau) स्वयंवराः (svayaṃvarāḥ)
Accusative स्वयंवरम् (svayaṃvaram) स्वयंवरौ (svayaṃvarau) स्वयंवरान् (svayaṃvarān)
Instrumental स्वयंवरेण (svayaṃvareṇa) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरैः (svayaṃvaraiḥ)
Dative स्वयंवराय (svayaṃvarāya) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Ablative स्वयंवरात् (svayaṃvarāt) स्वयंवराभ्याम् (svayaṃvarābhyām) स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Genitive स्वयंवरस्य (svayaṃvarasya) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवराणाम् (svayaṃvarāṇām)
Locative स्वयंवरे (svayaṃvare) स्वयंवरयोः (svayaṃvarayoḥ) स्वयंवरेषु (svayaṃvareṣu)

Descendants

  • English: swayamvara

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.