स्वयंवर
Sanskrit
Adjective
स्वयंवर • (svayaṃvara)
- choosing for one's self (Mn., MBh., etc.)
Declension
Masculine a-stem declension of स्वयंवर | |||
---|---|---|---|
Nom. sg. | स्वयंवरः (svayaṃvaraḥ) | ||
Gen. sg. | स्वयंवरस्य (svayaṃvarasya) | ||
Singular | Dual | Plural | |
Nominative | स्वयंवरः (svayaṃvaraḥ) | स्वयंवरौ (svayaṃvarau) | स्वयंवराः (svayaṃvarāḥ) |
Vocative | स्वयंवर (svayaṃvara) | स्वयंवरौ (svayaṃvarau) | स्वयंवराः (svayaṃvarāḥ) |
Accusative | स्वयंवरम् (svayaṃvaram) | स्वयंवरौ (svayaṃvarau) | स्वयंवरान् (svayaṃvarān) |
Instrumental | स्वयंवरेण (svayaṃvareṇa) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरैः (svayaṃvaraiḥ) |
Dative | स्वयंवराय (svayaṃvarāya) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरेभ्यः (svayaṃvarebhyaḥ) |
Ablative | स्वयंवरात् (svayaṃvarāt) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरेभ्यः (svayaṃvarebhyaḥ) |
Genitive | स्वयंवरस्य (svayaṃvarasya) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवराणाम् (svayaṃvarāṇām) |
Locative | स्वयंवरे (svayaṃvare) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवरेषु (svayaṃvareṣu) |
Feminine ā-stem declension of स्वयंवर | |||
---|---|---|---|
Nom. sg. | स्वयंवरा (svayaṃvarā) | ||
Gen. sg. | स्वयंवरायाः (svayaṃvarāyāḥ) | ||
Singular | Dual | Plural | |
Nominative | स्वयंवरा (svayaṃvarā) | स्वयंवरे (svayaṃvare) | स्वयंवराः (svayaṃvarāḥ) |
Vocative | स्वयंवरे (svayaṃvare) | स्वयंवरे (svayaṃvare) | स्वयंवराः (svayaṃvarāḥ) |
Accusative | स्वयंवराम् (svayaṃvarām) | स्वयंवरे (svayaṃvare) | स्वयंवराः (svayaṃvarāḥ) |
Instrumental | स्वयंवरया (svayaṃvarayā) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवराभिः (svayaṃvarābhiḥ) |
Dative | स्वयंवरायै (svayaṃvarāyai) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवराभ्यः (svayaṃvarābhyaḥ) |
Ablative | स्वयंवरायाः (svayaṃvarāyāḥ) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवराभ्यः (svayaṃvarābhyaḥ) |
Genitive | स्वयंवरायाः (svayaṃvarāyāḥ) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवराणाम् (svayaṃvarāṇām) |
Locative | स्वयंवरायाम् (svayaṃvarāyām) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवरासु (svayaṃvarāsu) |
Neuter a-stem declension of स्वयंवर | |||
---|---|---|---|
Nom. sg. | स्वयंवरम् (svayaṃvaram) | ||
Gen. sg. | स्वयंवरस्य (svayaṃvarasya) | ||
Singular | Dual | Plural | |
Nominative | स्वयंवरम् (svayaṃvaram) | स्वयंवरे (svayaṃvare) | स्वयंवराणि (svayaṃvarāṇi) |
Vocative | स्वयंवर (svayaṃvara) | स्वयंवरे (svayaṃvare) | स्वयंवराणि (svayaṃvarāṇi) |
Accusative | स्वयंवरम् (svayaṃvaram) | स्वयंवरे (svayaṃvare) | स्वयंवराणि (svayaṃvarāṇi) |
Instrumental | स्वयंवरेण (svayaṃvareṇa) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरैः (svayaṃvaraiḥ) |
Dative | स्वयंवराय (svayaṃvarāya) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरेभ्यः (svayaṃvarebhyaḥ) |
Ablative | स्वयंवरात् (svayaṃvarāt) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरेभ्यः (svayaṃvarebhyaḥ) |
Genitive | स्वयंवरस्य (svayaṃvarasya) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवराणाम् (svayaṃvarāṇām) |
Locative | स्वयंवरे (svayaṃvare) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवरेषु (svayaṃvareṣu) |
Noun
स्वयंवर • (svayaṃvara) m
- self-choice
- an upper-class woman's public selection of a husband (MBh., R., etc.)
Declension
Masculine a-stem declension of स्वयंवर | |||
---|---|---|---|
Nom. sg. | स्वयंवरः (svayaṃvaraḥ) | ||
Gen. sg. | स्वयंवरस्य (svayaṃvarasya) | ||
Singular | Dual | Plural | |
Nominative | स्वयंवरः (svayaṃvaraḥ) | स्वयंवरौ (svayaṃvarau) | स्वयंवराः (svayaṃvarāḥ) |
Vocative | स्वयंवर (svayaṃvara) | स्वयंवरौ (svayaṃvarau) | स्वयंवराः (svayaṃvarāḥ) |
Accusative | स्वयंवरम् (svayaṃvaram) | स्वयंवरौ (svayaṃvarau) | स्वयंवरान् (svayaṃvarān) |
Instrumental | स्वयंवरेण (svayaṃvareṇa) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरैः (svayaṃvaraiḥ) |
Dative | स्वयंवराय (svayaṃvarāya) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरेभ्यः (svayaṃvarebhyaḥ) |
Ablative | स्वयंवरात् (svayaṃvarāt) | स्वयंवराभ्याम् (svayaṃvarābhyām) | स्वयंवरेभ्यः (svayaṃvarebhyaḥ) |
Genitive | स्वयंवरस्य (svayaṃvarasya) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवराणाम् (svayaṃvarāṇām) |
Locative | स्वयंवरे (svayaṃvare) | स्वयंवरयोः (svayaṃvarayoḥ) | स्वयंवरेषु (svayaṃvareṣu) |
Descendants
- → English: swayamvara
References
- Monier Williams (1899), “स्वयंवर”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1278.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.