स्वर्गत

Sanskrit

Alternative forms

Etymology

From स्वर् (svar, sun) + गम् (gam, go). See also स्वर्ग (svarga).

Pronunciation

Adjective

स्वर्गत (svàrgatá)

  1. being in heaven, gone to heaven
  2. dead

Declension

Masculine a-stem declension of स्वर्गत (svàrgatá)
Singular Dual Plural
Nominative स्वर्गतः
svàrgataḥ
स्वर्गतौ
svàrgatau
स्वर्गताः / स्वर्गतासः¹
svàrgatāḥ / svàrgatāsaḥ¹
Vocative स्वर्गत
svárgata
स्वर्गतौ
svárgatau
स्वर्गताः / स्वर्गतासः¹
svárgatāḥ / svárgatāsaḥ¹
Accusative स्वर्गतम्
svàrgatam
स्वर्गतौ
svàrgatau
स्वर्गतान्
svàrgatān
Instrumental स्वर्गतेन
svàrgatena
स्वर्गताभ्याम्
svàrgatābhyām
स्वर्गतैः / स्वर्गतेभिः¹
svàrgataiḥ / svàrgatebhiḥ¹
Dative स्वर्गताय
svàrgatāya
स्वर्गताभ्याम्
svàrgatābhyām
स्वर्गतेभ्यः
svàrgatebhyaḥ
Ablative स्वर्गतात्
svàrgatāt
स्वर्गताभ्याम्
svàrgatābhyām
स्वर्गतेभ्यः
svàrgatebhyaḥ
Genitive स्वर्गतस्य
svàrgatasya
स्वर्गतयोः
svàrgatayoḥ
स्वर्गतानाम्
svàrgatānām
Locative स्वर्गते
svàrgate
स्वर्गतयोः
svàrgatayoḥ
स्वर्गतेषु
svàrgateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वर्गता (svàrgatā́)
Singular Dual Plural
Nominative स्वर्गता
svàrgatā́
स्वर्गते
svàrgate
स्वर्गताः
svàrgatā́ḥ
Vocative स्वर्गते
svárgate
स्वर्गते
svárgate
स्वर्गताः
svárgatāḥ
Accusative स्वर्गताम्
svàrgatā́m
स्वर्गते
svàrgate
स्वर्गताः
svàrgatā́ḥ
Instrumental स्वर्गतया / स्वर्गता¹
svàrgatayā / svàrgatā́¹
स्वर्गताभ्याम्
svàrgatā́bhyām
स्वर्गताभिः
svàrgatā́bhiḥ
Dative स्वर्गतायै
svàrgatā́yai
स्वर्गताभ्याम्
svàrgatā́bhyām
स्वर्गताभ्यः
svàrgatā́bhyaḥ
Ablative स्वर्गतायाः
svàrgatā́yāḥ
स्वर्गताभ्याम्
svàrgatā́bhyām
स्वर्गताभ्यः
svàrgatā́bhyaḥ
Genitive स्वर्गतायाः
svàrgatā́yāḥ
स्वर्गतयोः
svàrgatayoḥ
स्वर्गतानाम्
svàrgatā́nām
Locative स्वर्गतायाम्
svàrgatā́yām
स्वर्गतयोः
svàrgatayoḥ
स्वर्गतासु
svàrgatā́su
Notes
  • ¹Vedic
Neuter a-stem declension of स्वर्गत (svàrgatá)
Singular Dual Plural
Nominative स्वर्गतम्
svàrgatam
स्वर्गते
svàrgate
स्वर्गतानि / स्वर्गता¹
svàrgatāni / svàrgatā¹
Vocative स्वर्गत
svárgata
स्वर्गते
svárgate
स्वर्गतानि / स्वर्गता¹
svárgatāni / svárgatā¹
Accusative स्वर्गतम्
svàrgatam
स्वर्गते
svàrgate
स्वर्गतानि / स्वर्गता¹
svàrgatāni / svàrgatā¹
Instrumental स्वर्गतेन
svàrgatena
स्वर्गताभ्याम्
svàrgatābhyām
स्वर्गतैः / स्वर्गतेभिः¹
svàrgataiḥ / svàrgatebhiḥ¹
Dative स्वर्गताय
svàrgatāya
स्वर्गताभ्याम्
svàrgatābhyām
स्वर्गतेभ्यः
svàrgatebhyaḥ
Ablative स्वर्गतात्
svàrgatāt
स्वर्गताभ्याम्
svàrgatābhyām
स्वर्गतेभ्यः
svàrgatebhyaḥ
Genitive स्वर्गतस्य
svàrgatasya
स्वर्गतयोः
svàrgatayoḥ
स्वर्गतानाम्
svàrgatānām
Locative स्वर्गते
svàrgate
स्वर्गतयोः
svàrgatayoḥ
स्वर्गतेषु
svàrgateṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.