स्वलंकृत

Sanskrit

Alternative scripts

Etymology

From सु (su) + अलंकृत (alaṃkṛta).

Pronunciation

Adjective

स्वलंकृत (svalaṃkṛta)

  1. adorned beautifully

Declension

Masculine a-stem declension of स्वलंकृत (svalaṃkṛta)
Singular Dual Plural
Nominative स्वलंकृतः
svalaṃkṛtaḥ
स्वलंकृतौ
svalaṃkṛtau
स्वलंकृताः / स्वलंकृतासः¹
svalaṃkṛtāḥ / svalaṃkṛtāsaḥ¹
Vocative स्वलंकृत
svalaṃkṛta
स्वलंकृतौ
svalaṃkṛtau
स्वलंकृताः / स्वलंकृतासः¹
svalaṃkṛtāḥ / svalaṃkṛtāsaḥ¹
Accusative स्वलंकृतम्
svalaṃkṛtam
स्वलंकृतौ
svalaṃkṛtau
स्वलंकृतान्
svalaṃkṛtān
Instrumental स्वलंकृतेन
svalaṃkṛtena
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृतैः / स्वलंकृतेभिः¹
svalaṃkṛtaiḥ / svalaṃkṛtebhiḥ¹
Dative स्वलंकृताय
svalaṃkṛtāya
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृतेभ्यः
svalaṃkṛtebhyaḥ
Ablative स्वलंकृतात्
svalaṃkṛtāt
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृतेभ्यः
svalaṃkṛtebhyaḥ
Genitive स्वलंकृतस्य
svalaṃkṛtasya
स्वलंकृतयोः
svalaṃkṛtayoḥ
स्वलंकृतानाम्
svalaṃkṛtānām
Locative स्वलंकृते
svalaṃkṛte
स्वलंकृतयोः
svalaṃkṛtayoḥ
स्वलंकृतेषु
svalaṃkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वलंकृता (svalaṃkṛtā)
Singular Dual Plural
Nominative स्वलंकृता
svalaṃkṛtā
स्वलंकृते
svalaṃkṛte
स्वलंकृताः
svalaṃkṛtāḥ
Vocative स्वलंकृते
svalaṃkṛte
स्वलंकृते
svalaṃkṛte
स्वलंकृताः
svalaṃkṛtāḥ
Accusative स्वलंकृताम्
svalaṃkṛtām
स्वलंकृते
svalaṃkṛte
स्वलंकृताः
svalaṃkṛtāḥ
Instrumental स्वलंकृतया / स्वलंकृता¹
svalaṃkṛtayā / svalaṃkṛtā¹
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृताभिः
svalaṃkṛtābhiḥ
Dative स्वलंकृतायै
svalaṃkṛtāyai
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृताभ्यः
svalaṃkṛtābhyaḥ
Ablative स्वलंकृतायाः
svalaṃkṛtāyāḥ
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृताभ्यः
svalaṃkṛtābhyaḥ
Genitive स्वलंकृतायाः
svalaṃkṛtāyāḥ
स्वलंकृतयोः
svalaṃkṛtayoḥ
स्वलंकृतानाम्
svalaṃkṛtānām
Locative स्वलंकृतायाम्
svalaṃkṛtāyām
स्वलंकृतयोः
svalaṃkṛtayoḥ
स्वलंकृतासु
svalaṃkṛtāsu
Notes
  • ¹Vedic
Neuter a-stem declension of स्वलंकृत (svalaṃkṛta)
Singular Dual Plural
Nominative स्वलंकृतम्
svalaṃkṛtam
स्वलंकृते
svalaṃkṛte
स्वलंकृतानि / स्वलंकृता¹
svalaṃkṛtāni / svalaṃkṛtā¹
Vocative स्वलंकृत
svalaṃkṛta
स्वलंकृते
svalaṃkṛte
स्वलंकृतानि / स्वलंकृता¹
svalaṃkṛtāni / svalaṃkṛtā¹
Accusative स्वलंकृतम्
svalaṃkṛtam
स्वलंकृते
svalaṃkṛte
स्वलंकृतानि / स्वलंकृता¹
svalaṃkṛtāni / svalaṃkṛtā¹
Instrumental स्वलंकृतेन
svalaṃkṛtena
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृतैः / स्वलंकृतेभिः¹
svalaṃkṛtaiḥ / svalaṃkṛtebhiḥ¹
Dative स्वलंकृताय
svalaṃkṛtāya
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृतेभ्यः
svalaṃkṛtebhyaḥ
Ablative स्वलंकृतात्
svalaṃkṛtāt
स्वलंकृताभ्याम्
svalaṃkṛtābhyām
स्वलंकृतेभ्यः
svalaṃkṛtebhyaḥ
Genitive स्वलंकृतस्य
svalaṃkṛtasya
स्वलंकृतयोः
svalaṃkṛtayoḥ
स्वलंकृतानाम्
svalaṃkṛtānām
Locative स्वलंकृते
svalaṃkṛte
स्वलंकृतयोः
svalaṃkṛtayoḥ
स्वलंकृतेषु
svalaṃkṛteṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.