स्वागत

Hindi

Etymology

Borrowed from Sanskrit स्वागत (svāgata).

Pronunciation

  • (Delhi Hindi) IPA(key): /sʋɑː.ɡət̪/, [s̪ʋäː.ɡət̪]

Noun

स्वागत (svāgat) m (Urdu spelling سواگت)

  1. welcome
    Synonyms: स्वागतम (svāgtam), अभिवादन (abhivādan), अभिनंदन (abhinandan)

Interjection

स्वागत (svāgat)

  1. welcome, greetings

Declension

Nepali

Pronunciation

  • IPA(key): [swä.ɡʌt̪]
  • Phonetic Devanagari: स्वागत्

Noun

स्वागत (svāgat)

  1. welcome

Interjection

स्वागत (svāgat)

  1. welcome, greetings

Pali

Alternative forms

Adjective

स्वागत

  1. Devanagari script form of svāgata

Sanskrit

Alternative scripts

Etymology

सु- (su-) + आ- (ā-) + गत (gata)

Pronunciation

Interjection

स्वागत (svāgata)

  1. welcome

Adjective

स्वागत (svāgata)

  1. welcome
  2. welcomed

Declension

Masculine a-stem declension of स्वागत (svāgata)
Singular Dual Plural
Nominative स्वागतः
svāgataḥ
स्वागतौ
svāgatau
स्वागताः / स्वागतासः¹
svāgatāḥ / svāgatāsaḥ¹
Vocative स्वागत
svāgata
स्वागतौ
svāgatau
स्वागताः / स्वागतासः¹
svāgatāḥ / svāgatāsaḥ¹
Accusative स्वागतम्
svāgatam
स्वागतौ
svāgatau
स्वागतान्
svāgatān
Instrumental स्वागतेन
svāgatena
स्वागताभ्याम्
svāgatābhyām
स्वागतैः / स्वागतेभिः¹
svāgataiḥ / svāgatebhiḥ¹
Dative स्वागताय
svāgatāya
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Ablative स्वागतात्
svāgatāt
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Genitive स्वागतस्य
svāgatasya
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागते
svāgate
स्वागतयोः
svāgatayoḥ
स्वागतेषु
svāgateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वागता (svāgatā)
Singular Dual Plural
Nominative स्वागता
svāgatā
स्वागते
svāgate
स्वागताः
svāgatāḥ
Vocative स्वागते
svāgate
स्वागते
svāgate
स्वागताः
svāgatāḥ
Accusative स्वागताम्
svāgatām
स्वागते
svāgate
स्वागताः
svāgatāḥ
Instrumental स्वागतया / स्वागता¹
svāgatayā / svāgatā¹
स्वागताभ्याम्
svāgatābhyām
स्वागताभिः
svāgatābhiḥ
Dative स्वागतायै
svāgatāyai
स्वागताभ्याम्
svāgatābhyām
स्वागताभ्यः
svāgatābhyaḥ
Ablative स्वागतायाः
svāgatāyāḥ
स्वागताभ्याम्
svāgatābhyām
स्वागताभ्यः
svāgatābhyaḥ
Genitive स्वागतायाः
svāgatāyāḥ
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागतायाम्
svāgatāyām
स्वागतयोः
svāgatayoḥ
स्वागतासु
svāgatāsu
Notes
  • ¹Vedic
Neuter a-stem declension of स्वागत (svāgata)
Singular Dual Plural
Nominative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Vocative स्वागत
svāgata
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Accusative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Instrumental स्वागतेन
svāgatena
स्वागताभ्याम्
svāgatābhyām
स्वागतैः / स्वागतेभिः¹
svāgataiḥ / svāgatebhiḥ¹
Dative स्वागताय
svāgatāya
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Ablative स्वागतात्
svāgatāt
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Genitive स्वागतस्य
svāgatasya
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागते
svāgate
स्वागतयोः
svāgatayoḥ
स्वागतेषु
svāgateṣu
Notes
  • ¹Vedic

Noun

स्वागत (svāgata) n

  1. welcome

Declension

Neuter a-stem declension of स्वागत (svāgata)
Singular Dual Plural
Nominative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Vocative स्वागत
svāgata
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Accusative स्वागतम्
svāgatam
स्वागते
svāgate
स्वागतानि / स्वागता¹
svāgatāni / svāgatā¹
Instrumental स्वागतेन
svāgatena
स्वागताभ्याम्
svāgatābhyām
स्वागतैः / स्वागतेभिः¹
svāgataiḥ / svāgatebhiḥ¹
Dative स्वागताय
svāgatāya
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Ablative स्वागतात्
svāgatāt
स्वागताभ्याम्
svāgatābhyām
स्वागतेभ्यः
svāgatebhyaḥ
Genitive स्वागतस्य
svāgatasya
स्वागतयोः
svāgatayoḥ
स्वागतानाम्
svāgatānām
Locative स्वागते
svāgate
स्वागतयोः
svāgatayoḥ
स्वागतेषु
svāgateṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.