हारयति

Sanskrit

Etymology

Inherited from Proto-Indo-Aryan *źʰāráyati, from Proto-Indo-Iranian *ȷ́ʰāráyati, from Proto-Indo-European *ǵʰoréyeti (to cause to yearn for).

Pronunciation

Verb

हारयति (hārayati) (root हृ, class 10, type P, present)

  1. to cause to be taken

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: हारयितुम् (hāráyitum)
Undeclinable
Infinitive हारयितुम्
hāráyitum
Gerund हारित्वा
hāritvā́
Participles
Masculine/Neuter Gerundive हारयितव्य / हारनीय
hārayitavyá / hāranī́ya
Feminine Gerundive हारयितव्या / हारनीया
hārayitavyā́ / hāranī́yā
Masculine/Neuter Past Passive Participle हारित
hāritá
Feminine Past Passive Participle हारिता
hāritā́
Masculine/Neuter Past Active Participle हारितवत्
hāritávat
Feminine Past Active Participle हारितवती
hāritávatī
Present: हारयति (hāráyáti), हारयते (hāráyáte), हार्यते (hāryáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third हारयति
hāráyáti
हारयतः
hāráyátaḥ
हारयन्ति
hāráyánti
हारयते
hāráyáte
हारयेते
hāráyéte
हारयन्ते
hāráyánte
हार्यते
hāryáte
हार्येते
hāryéte
हार्यन्ते
hāryánte
Second हारयसि
hāráyási
हारयथः
hāráyáthaḥ
हारयथ
hāráyátha
हारयसे
hāráyáse
हारयेथे
hāráyéthe
हारयध्वे
hāráyádhve
हार्यसे
hāryáse
हार्येथे
hāryéthe
हार्यध्वे
hāryádhve
First हारयामि
hāráyā́mi
हारयावः
hāráyā́vaḥ
हारयामः
hāráyā́maḥ
हारये
hāráyé
हारयावहे
hāráyā́vahe
हारयामहे
hāráyā́mahe
हार्ये
hāryé
हार्यावहे
hāryā́vahe
हार्यामहे
hāryā́mahe
Imperative
Third हारयतु / हारयतात्
hāráyátu / hāráyátāt
हारयताम्
hāráyátām
हारयन्तु
hāráyántu
हारयताम्
hāráyátām
हारयेताम्
hāráyétām
हारयन्तम्
hāráyántam
हार्यताम्
hāryátām
हार्येताम्
hāryétām
हार्यन्तम्
hāryántam
Second हारय / हारयतात्
hāráyá / hāráyátāt
हारयतम्
hāráyátam
हारयत
hāráyáta
हारयस्व
hāráyásva
हारयेथाम्
hāráyéthām
हारयध्वम्
hāráyádhvam
हार्यस्व
hāryásva
हार्येथाम्
hāryéthām
हार्यध्वम्
hāryádhvam
First हारयाणि
hāráyā́ṇi
हारयाव
hāráyā́va
हारयाम
hāráyā́ma
हारयै
hāráyaí
हारयावहै
hāráyā́vahai
हारयामहै
hāráyā́mahai
हार्यै
hāryaí
हार्यावहै
hāryā́vahai
हार्यामहै
hāryā́mahai
Optative/Potential
Third हारयेत्
hāráyét
हारयेताम्
hāráyétām
हारयेयुः
hāráyéyuḥ
हारयेत
hāráyéta
हारयेयाताम्
hāráyéyātām
हारयेरन्
hāráyéran
हार्येत
hāryéta
हार्येयाताम्
hāryéyātām
हार्येरन्
hāryéran
Second हारयेः
hāráyéḥ
हारयेतम्
hāráyétam
हारयेत
hāráyéta
हारयेथाः
hāráyéthāḥ
हारयेयाथाम्
hāráyéyāthām
हारयेध्वम्
hāráyédhvam
हार्येथाः
hāryéthāḥ
हार्येयाथाम्
hāryéyāthām
हार्येध्वम्
hāryédhvam
First हारयेयम्
hāráyéyam
हारयेव
hāráyéva
हारयेमः
hāráyémaḥ
हारयेय
hāráyéya
हारयेवहि
hāráyévahi
हारयेमहि
hāráyémahi
हार्येय
hāryéya
हार्येवहि
hāryévahi
हार्येमहि
hāryémahi
Participles
हारयत्
hāráyát
हारयमाण
hāráyámāṇa
हार्यमाण
hāryámāṇa
Imperfect: अहारयत् (áhārayat), अहारयत (áhārayata), अहार्यत (áhāryata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अहारयत्
áhārayat
अहारयताम्
áhārayatām
अहारयन्
áhārayan
अहारयत
áhārayata
अहारयेताम्
áhārayetām
अहारयन्त
áhārayanta
अहार्यत
áhāryata
अहार्येताम्
áhāryetām
अहार्यन्त
áhāryanta
Second अहारयः
áhārayaḥ
अहारयतम्
áhārayatam
अहारयत
áhārayata
अहारयथाः
áhārayathāḥ
अहारयेथाम्
áhārayethām
अहारयध्वम्
áhārayadhvam
अहार्यथाः
áhāryathāḥ
अहार्येथाम्
áhāryethām
अहार्यध्वम्
áhāryadhvam
First अहारयम्
áhārayam
अहारयाव
áhārayāva
अहारयाम
áhārayāma
अहारये
áhāraye
अहारयावहि
áhārayāvahi
अहारयामहि
áhārayāmahi
अहार्ये
áhārye
अहार्यावहि
áhāryāvahi
अहार्यामहि
áhāryāmahi
Future: हारयिष्यति (hārayiṣyáti), हारयिष्यते (hārayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third हारयिष्यति
hārayiṣyáti
हारयिष्यतः
hārayiṣyátaḥ
हारयिष्यन्ति
hārayiṣyánti
हारयिष्यते
hārayiṣyáte
हारयिष्येते
hārayiṣyéte
हारयिष्यन्ते
hārayiṣyánte
Second हारयिष्यसि
hārayiṣyási
हारयिष्यथः
hārayiṣyáthaḥ
हारयिष्यथ
hārayiṣyátha
हारयिष्यसे
hārayiṣyáse
हारयिष्येथे
hārayiṣyéthe
हारयिष्यध्वे
hārayiṣyádhve
First हारयिष्यामि
hārayiṣyā́mi
हारयिष्यावः
hārayiṣyā́vaḥ
हारयिष्यामः
hārayiṣyā́maḥ
हारयिष्ये
hārayiṣyé
हारयिष्यावहे
hārayiṣyā́vahe
हारयिष्यामहे
hārayiṣyā́mahe
Periphrastic Indicative
Third हारयिता
hārayitā́
हारयितारौ
hārayitā́rau
हारयितारः
hārayitā́raḥ
हारयिता
hārayitā́
हारयितारौ
hārayitā́rau
हारयितारः
hārayitā́raḥ
Second हारयितासि
hārayitā́si
हारयितास्थः
hārayitā́sthaḥ
हारयितास्थ
hārayitā́stha
हारयितासे
hārayitā́se
हारयितासाथे
hārayitā́sāthe
हारयिताध्वे
hārayitā́dhve
First हारयितास्मि
hārayitā́smi
हारयितास्वः
hārayitā́svaḥ
हारयितास्मः
hārayitā́smaḥ
हारयिताहे
hārayitā́he
हारयितास्वहे
hārayitā́svahe
हारयितास्महे
hārayitā́smahe
Participles
हारयिष्यत्
hārayiṣyát
हारयिष्याण
hārayiṣyā́ṇa
Conditional: अहारयिष्यत् (áhārayiṣyat), अहारयिष्यत (áhārayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अहारयिष्यत्
áhārayiṣyat
अहारयिष्यताम्
áhārayiṣyatām
अहारयिष्यन्
áhārayiṣyan
अहारयिष्यत
áhārayiṣyata
अहारयिष्येताम्
áhārayiṣyetām
अहारयिष्यन्त
áhārayiṣyanta
Second अहारयिष्यः
áhārayiṣyaḥ
अहारयिष्यतम्
áhārayiṣyatam
अहारयिष्यत
áhārayiṣyata
अहारयिष्यथाः
áhārayiṣyathāḥ
अहारयिष्येथाम्
áhārayiṣyethām
अहारयिष्यध्वम्
áhārayiṣyadhvam
First अहारयिष्यम्
áhārayiṣyam
अहारयिष्याव
áhārayiṣyāva
अहारयिष्याम
áhārayiṣyāma
अहारयिष्ये
áhārayiṣye
अहारयिष्यावहि
áhārayiṣyāvahi
अहारयिष्यामहि
áhārayiṣyāmahi
Aorist: अजीहरत् (ájīharat), अजीहरत (ájīharata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीहरत्
ájīharat
अजीहरताम्
ájīharatām
अजीहरन्
ájīharan
अजीहरत
ájīharata
अजीहरेताम्
ájīharetām
अजीहरन्त
ájīharanta
Second अजीहरः
ájīharaḥ
अजीहरतम्
ájīharatam
अजीहरत
ájīharata
अजीहरथाः
ájīharathāḥ
अजीहरेथाम्
ájīharethām
अजीहरध्वम्
ájīharadhvam
First अजीहरम्
ájīharam
अजीहराव
ájīharāva
अजीहराम
ájīharāma
अजीहरे
ájīhare
अजीहरावहि
ájīharāvahi
अजीहरामहि
ájīharāmahi
Benedictive/Precative: हार्यात् (hāryā́t), हारयिषीष्ट (hārayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third हार्यात्
hāryā́t
हार्यास्ताम्
hāryā́stām
हार्यासुः
hāryā́suḥ
हारयिषीष्ट
hārayiṣīṣṭá
हारयिषीयास्ताम्
hārayiṣīyā́stām
हारयिषीरन्
hārayiṣīrán
Second हार्याः
hāryā́ḥ
हार्यास्तम्
hāryā́stam
हार्यास्त
hāryā́sta
हारयिषीष्ठाः
hārayiṣīṣṭhā́ḥ
हारयिषीयास्थाम्
hārayiṣīyā́sthām
हारयिषीध्वम्
hārayiṣīdhvám
First हार्यासम्
hāryā́sam
हार्यास्व
hāryā́sva
हार्यास्म
hāryā́sma
हारयिषीय
hārayiṣīyá
हारयिषीवहि
hārayiṣīváhi
हारयिषीमहि
hārayiṣīmáhi
Perfect: हारयाञ्चकार (hārayāñcakā́ra) or हारयाम्बभूव (hārayāmbabhū́va) or हारयामास (hārayāmā́sa), हारयाञ्चक्रे (hārayāñcakré) or हारयाम्बभूव (hārayāmbabhū́va) or हारयामास (hārayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third हारयाञ्चकार / हारयाम्बभूव / हारयामास
hārayāñcakā́ra / hārayāmbabhū́va / hārayāmā́sa
हारयाञ्चक्रतुः / हारयाम्बभूवतुः / हारयामासतुः
hārayāñcakrátuḥ / hārayāmbabhūvátuḥ / hārayāmāsátuḥ
हारयाञ्चक्रुः / हारयाम्बभूवुः / हारयामासुः
hārayāñcakrúḥ / hārayāmbabhūvúḥ / hārayāmāsúḥ
हारयाञ्चक्रे / हारयाम्बभूव / हारयामास
hārayāñcakré / hārayāmbabhū́va / hārayāmā́sa
हारयाञ्चक्राते / हारयाम्बभूवतुः / हारयामासतुः
hārayāñcakrā́te / hārayāmbabhūvátuḥ / hārayāmāsátuḥ
हारयाञ्चक्रिरे / हारयाम्बभूवुः / हारयामासुः
hārayāñcakriré / hārayāmbabhūvúḥ / hārayāmāsúḥ
Second हारयाञ्चकर्थ / हारयाम्बभूविथ / हारयामासिथ
hārayāñcakártha / hārayāmbabhū́vitha / hārayāmā́sitha
हारयाञ्चक्रथुः / हारयाम्बभूवथुः / हारयामासथुः
hārayāñcakráthuḥ / hārayāmbabhūváthuḥ / hārayāmāsáthuḥ
हारयाञ्चक्र / हारयाम्बभूव / हारयामास
hārayāñcakrá / hārayāmbabhūvá / hārayāmāsá
हारयाञ्चकृषे / हारयाम्बभूविथ / हारयामासिथ
hārayāñcakṛṣé / hārayāmbabhū́vitha / hārayāmā́sitha
हारयाञ्चक्राथे / हारयाम्बभूवथुः / हारयामासथुः
hārayāñcakrā́the / hārayāmbabhūváthuḥ / hārayāmāsáthuḥ
हारयाञ्चकृध्वे / हारयाम्बभूव / हारयामास
hārayāñcakṛdhvé / hārayāmbabhūvá / hārayāmāsá
First हारयाञ्चकर / हारयाम्बभूव / हारयामास
hārayāñcakára / hārayāmbabhū́va / hārayāmā́sa
हारयाञ्चकृव / हारयाम्बभूविव / हारयामासिव
hārayāñcakṛvá / hārayāmbabhūvivá / hārayāmāsivá
हारयाञ्चकृम / हारयाम्बभूविम / हारयामासिम
hārayāñcakṛmá / hārayāmbabhūvimá / hārayāmāsimá
हारयाञ्चक्रे / हारयाम्बभूव / हारयामास
hārayāñcakré / hārayāmbabhū́va / hārayāmā́sa
हारयाञ्चकृवहे / हारयाम्बभूविव / हारयामासिव
hārayāñcakṛváhe / hārayāmbabhūvivá / hārayāmāsivá
हारयाञ्चकृमहे / हारयाम्बभूविम / हारयामासिम
hārayāñcakṛmáhe / hārayāmbabhūvimá / hārayāmāsimá
Participles
हारयाञ्चकृवांस् / हारयाम्बभूवांस् / हारयामासिवांस्
hārayāñcakṛvā́ṃs / hārayāmbabhūvā́ṃs / hārayāmāsivā́ṃs
हारयाञ्चक्रान / हारयाम्बभूवांस् / हारयामासिवांस्
hārayāñcakrāná / hārayāmbabhūvā́ṃs / hārayāmāsivā́ṃs

Descendants

  • Prakrit: 𑀳𑀸𑀭𑁂𑀇 (hārei)
    • Assamese: হাৰা (hara)
    • Bengali: হারা (hara)
    • Gujarati: હાર્વુઁ (hārvum̐)
    • Hindi: हारना (hārnā)
    • Old Marathi: हरितणे (haritaṇe)
    • Nepali: हार्नु (hārnu)
    • Oriya: ହାରିବା (hariba)
    • Punjabi: ਹਾਰ੍ਨਾ (hārnā)
    • Sinhalese: අරිණවා (ariṇawā)
    • Sylheti: ꠀꠞꠣ (ara)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.