हिक्वा
Sanskrit
Declension
Feminine ā-stem declension of हिक्वा (hikvā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | हिक्वा hikvā |
हिक्वे hikve |
हिक्वाः hikvāḥ |
Vocative | हिक्वे hikve |
हिक्वे hikve |
हिक्वाः hikvāḥ |
Accusative | हिक्वाम् hikvām |
हिक्वे hikve |
हिक्वाः hikvāḥ |
Instrumental | हिक्वया / हिक्वा¹ hikvayā / hikvā¹ |
हिक्वाभ्याम् hikvābhyām |
हिक्वाभिः hikvābhiḥ |
Dative | हिक्वायै hikvāyai |
हिक्वाभ्याम् hikvābhyām |
हिक्वाभ्यः hikvābhyaḥ |
Ablative | हिक्वायाः hikvāyāḥ |
हिक्वाभ्याम् hikvābhyām |
हिक्वाभ्यः hikvābhyaḥ |
Genitive | हिक्वायाः hikvāyāḥ |
हिक्वयोः hikvayoḥ |
हिक्वानाम् hikvānām |
Locative | हिक्वायाम् hikvāyām |
हिक्वयोः hikvayoḥ |
हिक्वासु hikvāsu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.