phandāpayant
Pali
    
    Alternative forms
    
Alternative forms
- 𑀨𑀦𑁆𑀤𑀸𑀧𑀬𑀦𑁆𑀢𑁆 (Brahmi script)
- फन्दापयन्त् (Devanagari script)
- ফন্দাপযন্ত্ (Bengali script)
- ඵන්දාපයන්ත් (Sinhalese script)
- ဖန္ဒာပယန္တ် (Burmese script)
- ผนฺทาปยนฺตฺ or ผันทาปะยันต (Thai script)
- ᨹᨶ᩠ᨴᩣᨷᨿᨶ᩠ᨲ᩺ (Tai Tham script)
- ຜນ຺ທາປຍນ຺ຕ຺ or ຜັນທາປະຍັນຕ or ຜັນທາປະຢັນຕ (Lao script)
- ផន្ទាបយន្ត៑ (Khmer script)
Adjective
    
phandāpayant
- present active participle of phandāpeti, which see, which is (double) causative of phandati (“to stir”)
Declension
    
Declension table of "phandāpayant" (masculine)
| Case \ Number | Singular | Plural | 
|---|---|---|
| Nominative (first) | phandāpayaṃ or phandāpayanto | phandāpayanto or phandāpayantā | 
| Accusative (second) | phandāpayantaṃ | phandāpayanto or phandāpayante | 
| Instrumental (third) | phandāpayatā or phandāpayantena | phandāpayantehi or phandāpayantebhi | 
| Dative (fourth) | phandāpayato or phandāpayantassa | phandāpayataṃ or phandāpayantānaṃ | 
| Ablative (fifth) | phandāpayatā or phandāpayantasmā or phandāpayantamhā or phandāpayantā | phandāpayantehi or phandāpayantebhi | 
| Genitive (sixth) | phandāpayato or phandāpayantassa | phandāpayataṃ or phandāpayantānaṃ | 
| Locative (seventh) | phandāpayati or phandāpayantasmiṃ or phandāpayantamhi or phandāpayante | phandāpayantesu | 
| Vocative (calling) | phandāpayaṃ or phandāpayanta | phandāpayanto or phandāpayantā | 
Declension table of "phandāpayantī" (feminine)
| Case \ Number | Singular | Plural | 
|---|---|---|
| Nominative (first) | phandāpayantī | phandāpayantiyo or phandāpayantī | 
| Accusative (second) | phandāpayantiṃ or phandāpayantiyaṃ | phandāpayantiyo or phandāpayantī | 
| Instrumental (third) | phandāpayantiyā | phandāpayantīhi or phandāpayantībhi | 
| Dative (fourth) | phandāpayantiyā | phandāpayantīnaṃ | 
| Ablative (fifth) | phandāpayantiyā | phandāpayantīhi or phandāpayantībhi | 
| Genitive (sixth) | phandāpayantiyā | phandāpayantīnaṃ | 
| Locative (seventh) | phandāpayantiyā or phandāpayantiyaṃ | phandāpayantīsu | 
| Vocative (calling) | phandāpayanti | phandāpayantiyo or phandāpayantī | 
Declension table of "phandāpayant" (neuter)
| Case \ Number | Singular | Plural | 
|---|---|---|
| Nominative (first) | phandāpayaṃ or phandāpayantaṃ | phandāpayanti or phandāpayantāni | 
| Accusative (second) | phandāpayaṃ or phandāpayantaṃ | phandāpayanti or phandāpayantāni | 
| Instrumental (third) | phandāpayatā or phandāpayantena | phandāpayantehi or phandāpayantebhi | 
| Dative (fourth) | phandāpayato or phandāpayantassa | phandāpayataṃ or phandāpayantānaṃ | 
| Ablative (fifth) | phandāpayatā or phandāpayantasmā or phandāpayantamhā or phandāpayantā | phandāpayantehi or phandāpayantebhi | 
| Genitive (sixth) | phandāpayato or phandāpayantassa | phandāpayataṃ or phandāpayantānaṃ | 
| Locative (seventh) | phandāpayati or phandāpayantasmiṃ or phandāpayantamhi or phandāpayante | phandāpayantesu | 
| Vocative (calling) | phandāpayaṃ or phandāpayanta | phandāpayanti or phandāpayantāni | 
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.