sutavant
Pali
    
    Alternative forms
    
Alternative forms
Declension
    
Declension table of "sutavant" (masculine)
| Case \ Number | Singular | Plural | 
|---|---|---|
| Nominative (first) | sutavā or sutavanto | sutavanto or sutavantā | 
| Accusative (second) | sutavantaṃ | sutavanto or sutavante | 
| Instrumental (third) | sutavatā or sutavantena | sutavantehi or sutavantebhi | 
| Dative (fourth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ | 
| Ablative (fifth) | sutavatā or sutavantasmā or sutavantamhā or sutavantā | sutavantehi or sutavantebhi | 
| Genitive (sixth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ | 
| Locative (seventh) | sutavati or sutavantasmiṃ or sutavantamhi or sutavante | sutavantesu | 
| Vocative (calling) | sutavā or sutava or sutavaṃ or sutavanta | sutavanto or sutavantā | 
Declension table of "sutavantī" (feminine)
| Case \ Number | Singular | Plural | 
|---|---|---|
| Nominative (first) | sutavantī | sutavantiyo or sutavantī | 
| Accusative (second) | sutavantiṃ or sutavantiyaṃ | sutavantiyo or sutavantī | 
| Instrumental (third) | sutavantiyā | sutavantīhi or sutavantībhi | 
| Dative (fourth) | sutavantiyā | sutavantīnaṃ | 
| Ablative (fifth) | sutavantiyā | sutavantīhi or sutavantībhi | 
| Genitive (sixth) | sutavantiyā | sutavantīnaṃ | 
| Locative (seventh) | sutavantiyā or sutavantiyaṃ | sutavantīsu | 
| Vocative (calling) | sutavanti | sutavantiyo or sutavantī | 
Declension table of "sutavatī" (feminine)
| Case \ Number | Singular | Plural | 
|---|---|---|
| Nominative (first) | sutavatī | sutavatiyo or sutavatī | 
| Accusative (second) | sutavatiṃ or sutavatiyaṃ | sutavatiyo or sutavatī | 
| Instrumental (third) | sutavatiyā | sutavatīhi or sutavatībhi | 
| Dative (fourth) | sutavatiyā | sutavatīnaṃ | 
| Ablative (fifth) | sutavatiyā | sutavatīhi or sutavatībhi | 
| Genitive (sixth) | sutavatiyā | sutavatīnaṃ | 
| Locative (seventh) | sutavatiyā or sutavatiyaṃ | sutavatīsu | 
| Vocative (calling) | sutavati | sutavatiyo or sutavatī | 
Declension table of "sutavant" (neuter)
| Case \ Number | Singular | Plural | 
|---|---|---|
| Nominative (first) | sutavaṃ or sutavantaṃ | sutavanti or sutavantāni | 
| Accusative (second) | sutavaṃ or sutavantaṃ | sutavanti or sutavantāni | 
| Instrumental (third) | sutavatā or sutavantena | sutavantehi or sutavantebhi | 
| Dative (fourth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ | 
| Ablative (fifth) | sutavatā or sutavantasmā or sutavantamhā or sutavantā | sutavantehi or sutavantebhi | 
| Genitive (sixth) | sutavato or sutavantassa | sutavataṃ or sutavantānaṃ | 
| Locative (seventh) | sutavati or sutavantasmiṃ or sutavantamhi or sutavante | sutavantesu | 
| Vocative (calling) | sutavā or sutava or sutavaṃ or sutavanta | sutavanti or sutavantāni | 
Derived terms
    
- assutavant (“unlearned”)
References
    
- Pali Text Society (1921-1925), “sutavant”, in Pali-English Dictionary, London: Chipstead
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.