visodhayant
Pali
Alternative forms
Alternative forms
- 𑀯𑀺𑀲𑁄𑀥𑀬𑀦𑁆𑀢𑁆 (Brahmi script)
- विसोधयन्त् (Devanagari script)
- ৱিসোধযন্ত্ (Bengali script)
- විසොධයන්ත් (Sinhalese script)
- ဝိသောဓယန္တ် (Burmese script)
- วิโสธยนฺตฺ (Thai script)
- ᩅᩥᩈᩮᩣᨵᨿᨶ᩠ᨲ᩺ (Tai Tham script)
- វិសោធយន្ត៑ (Khmer script)
Adjective
visodhayant
- present active participle of visodheti, which is causative of visujjhati (“to make pure”)
Declension
Declension table of "visodhayant" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | visodhayaṃ or visodhayanto | visodhayanto or visodhayantā |
| Accusative (second) | visodhayantaṃ | visodhayanto or visodhayante |
| Instrumental (third) | visodhayatā or visodhayantena | visodhayantehi or visodhayantebhi |
| Dative (fourth) | visodhayato or visodhayantassa | visodhayataṃ or visodhayantānaṃ |
| Ablative (fifth) | visodhayatā or visodhayantasmā or visodhayantamhā or visodhayantā | visodhayantehi or visodhayantebhi |
| Genitive (sixth) | visodhayato or visodhayantassa | visodhayataṃ or visodhayantānaṃ |
| Locative (seventh) | visodhayati or visodhayantasmiṃ or visodhayantamhi or visodhayante | visodhayantesu |
| Vocative (calling) | visodhayaṃ or visodhayanta | visodhayanto or visodhayantā |
Declension table of "visodhayantī" (feminine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | visodhayantī | visodhayantiyo or visodhayantī |
| Accusative (second) | visodhayantiṃ or visodhayantiyaṃ | visodhayantiyo or visodhayantī |
| Instrumental (third) | visodhayantiyā | visodhayantīhi or visodhayantībhi |
| Dative (fourth) | visodhayantiyā | visodhayantīnaṃ |
| Ablative (fifth) | visodhayantiyā | visodhayantīhi or visodhayantībhi |
| Genitive (sixth) | visodhayantiyā | visodhayantīnaṃ |
| Locative (seventh) | visodhayantiyā or visodhayantiyaṃ | visodhayantīsu |
| Vocative (calling) | visodhayanti | visodhayantiyo or visodhayantī |
Declension table of "visodhayant" (neuter)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | visodhayaṃ or visodhayantaṃ | visodhayanti or visodhayantāni |
| Accusative (second) | visodhayaṃ or visodhayantaṃ | visodhayanti or visodhayantāni |
| Instrumental (third) | visodhayatā or visodhayantena | visodhayantehi or visodhayantebhi |
| Dative (fourth) | visodhayato or visodhayantassa | visodhayataṃ or visodhayantānaṃ |
| Ablative (fifth) | visodhayatā or visodhayantasmā or visodhayantamhā or visodhayantā | visodhayantehi or visodhayantebhi |
| Genitive (sixth) | visodhayato or visodhayantassa | visodhayataṃ or visodhayantānaṃ |
| Locative (seventh) | visodhayati or visodhayantasmiṃ or visodhayantamhi or visodhayante | visodhayantesu |
| Vocative (calling) | visodhayaṃ or visodhayanta | visodhayanti or visodhayantāni |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.