अङ्गुरि

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hanguri-, from Proto-Indo-European *h₂eng-ul- (joint?), *h₂engulos, from *h₂eng-, *ang- (corner, hirn). Cognates include Latin angulus (corner, angle), Old High German enchil (ankle, joint) and Old Church Slavonic ѫгълъ (ǫgŭlŭ, angle).

Pronunciation

Noun

अङ्गुरि (aṅgúri) f

  1. finger
  2. toe
  3. digit

Declension

Feminine i-stem declension of अङ्गुरि (aṅgúri)
Singular Dual Plural
Nominative अङ्गुरिः
aṅgúriḥ
अङ्गुरी
aṅgúrī
अङ्गुरयः
aṅgúrayaḥ
Vocative अङ्गुरे
áṅgure
अङ्गुरी
áṅgurī
अङ्गुरयः
áṅgurayaḥ
Accusative अङ्गुरिम्
aṅgúrim
अङ्गुरी
aṅgúrī
अङ्गुरीः
aṅgúrīḥ
Instrumental अङ्गुर्या
aṅgúryā
अङ्गुरिभ्याम्
aṅgúribhyām
अङ्गुरिभिः
aṅgúribhiḥ
Dative अङ्गुरये / अङ्गुर्ये¹ / अङ्गुर्यै²
aṅgúraye / aṅgúrye¹ / aṅgúryai²
अङ्गुरिभ्याम्
aṅgúribhyām
अङ्गुरिभ्यः
aṅgúribhyaḥ
Ablative अङ्गुरेः / अङ्गुर्याः²
aṅgúreḥ / aṅgúryāḥ²
अङ्गुरिभ्याम्
aṅgúribhyām
अङ्गुरिभ्यः
aṅgúribhyaḥ
Genitive अङ्गुरेः / अङ्गुर्याः²
aṅgúreḥ / aṅgúryāḥ²
अङ्गुर्योः
aṅgúryoḥ
अङ्गुरीणाम्
aṅgúrīṇām
Locative अङ्गुरौ / अङ्गुर्याम्²
aṅgúrau / aṅgúryām²
अङ्गुर्योः
aṅgúryoḥ
अङ्गुरिषु
aṅgúriṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Derived terms

  • अनङ्गुरि (anaṅguri) (an-aṅgurí)
  • पञ्चाङ्गुरि (pañcāṅguri) (pañcā*ṅguri)
  • स्वङ्गुरि (svaṅguri) (sv-aṅgurí)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.