अजति

See also: अजाति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Háȷ́ati, from Proto-Indo-Iranian *Háȷ́ati, from Proto-Indo-European *h₂eǵ-. Cognate with Avestan 𐬀𐬰𐬀𐬌𐬙𐬌 (azaiti), Ancient Greek ἄγω (ágō, to lead), Latin agō (to do).

Pronunciation

Verb

अजति (ájati) (root अज्, class 1, type P)

  1. to drive
  2. to propel
  3. to throw
  4. to cast

Conjugation

This verb is suppletive; other forms are provided from वेति (veti) (from the root वी ()). Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अजितुम् (ájitum)
Undeclinable
Infinitive अजितुम्
ájitum
Gerund अजित्वा
ajitvā́
Participles
Masculine/Neuter Gerundive अज्य / अजितव्य / अजनीय
ájya / ajitavya / ajanīya
Feminine Gerundive अज्या / अजितव्या / अजनीया
ájyā / ajitavyā / ajanīyā
Masculine/Neuter Past Passive Participle अजित / अक्त
ajitá / aktá
Feminine Past Passive Participle अजिता / अक्ता
ajitā́ / aktā́
Masculine/Neuter Past Active Participle अजितवत्
ajitávat
Feminine Past Active Participle अजितवती
ajitávatī
Present: अजति (ájati), वीयते (vīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अजति
ájati
अजतः
ájataḥ
अजन्ति
ájanti
-
-
-
-
-
-
वीयते
vīyáte
वीयेते
vīyéte
वीयन्ते
vīyánte
Second अजसि
ájasi
अजथः
ájathaḥ
अजथ
ájatha
-
-
-
-
-
-
वीयसे
vīyáse
वीयेथे
vīyéthe
वीयध्वे
vīyádhve
First अजामि
ájāmi
अजावः
ájāvaḥ
अजामः
ájāmaḥ
-
-
-
-
-
-
वीये
vīyé
वीयावहे
vīyā́vahe
वीयामहे
vīyā́mahe
Imperative
Third अजतु / अजतात्
ájatu / ájatāt
अजताम्
ájatām
अजन्तु
ájantu
-
-
-
-
-
-
वीयताम्
vīyátām
वीयेताम्
vīyétām
वीयन्तम्
vīyántam
Second अज / अजतात्
ája / ájatāt
अजतम्
ájatam
अजत
ájata
-
-
-
-
-
-
वीयस्व
vīyásva
वीयेथाम्
vīyéthām
वीयध्वम्
vīyádhvam
First अजानि
ájāni
अजाव
ájāva
अजाम
ájāma
-
-
-
-
-
-
वीयै
vīyaí
वीयावहै
vīyā́vahai
वीयामहै
vīyā́mahai
Optative/Potential
Third अजेत्
ájet
अजेताम्
ájetām
अजेयुः
ájeyuḥ
-
-
-
-
-
-
वीयेत
vīyéta
वीयेयाताम्
vīyéyātām
वीयेरन्
vīyéran
Second अजेः
ájeḥ
अजेतम्
ájetam
अजेत
ájeta
-
-
-
-
-
-
वीयेथाः
vīyéthāḥ
वीयेयाथाम्
vīyéyāthām
वीयेध्वम्
vīyédhvam
First अजेयम्
ájeyam
अजेव
ájeva
अजेमः
ájemaḥ
-
-
-
-
-
-
वीयेय
vīyéya
वीयेवहि
vīyévahi
वीयेमहि
vīyémahi
Participles
अजत्
ájat
-
-
वीयमान
vīyámāna
Imperfect: आजत् (ā́jat), अवीयत (ávīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आजत्
ā́jat
आजताम्
ā́jatām
आजन्
ā́jan
-
-
-
-
-
-
अवीयत
ávīyata
अवीयेताम्
ávīyetām
अवीयन्त
ávīyanta
Second आजः
ā́jaḥ
आजतम्
ā́jatam
आजत
ā́jata
-
-
-
-
-
-
अवीयथाः
ávīyathāḥ
अवीयेथाम्
ávīyethām
अवीयध्वम्
ávīyadhvam
First आजम्
ā́jam
आजाव
ā́jāva
आजाम
ā́jāma
-
-
-
-
-
-
अवीये
ávīye
अवीयावहि
ávīyāvahi
अवीयामहि
ávīyāmahi
Aorist: आजीत् (ā́jīt), आजिष्ट (ā́jiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आजीत्
ā́jīt
आजिष्टाम्
ā́jiṣṭām
आजिषुः
ā́jiṣuḥ
आजिष्ट
ā́jiṣṭa
आजिषाताम्
ā́jiṣātām
आजिषत
ā́jiṣata
Second आजीः
ā́jīḥ
आजिष्तम्
ā́jiṣtam
आजिष्ट
ā́jiṣṭa
आजिष्ठाः
ā́jiṣṭhāḥ
आजिषाथाम्
ā́jiṣāthām
आजिढ्वम्
ā́jiḍhvam
First आजिषम्
ā́jiṣam
आजिष्व
ā́jiṣva
आजिष्म
ā́jiṣma
आजिषि
ā́jiṣi
आजिष्वहि
ā́jiṣvahi
आजिष्महि
ā́jiṣmahi

Descendants

  • Pali: ajati

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.