अधिपति

Sanskrit

Alternative scripts

Etymology

From अधि (adhi, high) + पति (pati, lord).

Pronunciation

Noun

अधिपति (adhipati) m

  1. ruler, commander, regent, king
    Synonym: अधिप (adhipa)
  2. (medicine) a particular part of the head (where a wound proves instantly fatal)

Declension

Masculine i-stem declension of अधिपति (adhipati)
Singular Dual Plural
Nominative अधिपतिः
adhipatiḥ
अधिपती
adhipatī
अधिपतयः
adhipatayaḥ
Vocative अधिपते
adhipate
अधिपती
adhipatī
अधिपतयः
adhipatayaḥ
Accusative अधिपतिम्
adhipatim
अधिपती
adhipatī
अधिपतीन्
adhipatīn
Instrumental अधिपतिना / अधिपत्या¹
adhipatinā / adhipatyā¹
अधिपतिभ्याम्
adhipatibhyām
अधिपतिभिः
adhipatibhiḥ
Dative अधिपतये / अधिपत्ये²
adhipataye / adhipatye²
अधिपतिभ्याम्
adhipatibhyām
अधिपतिभ्यः
adhipatibhyaḥ
Ablative अधिपतेः / अधिपत्यः²
adhipateḥ / adhipatyaḥ²
अधिपतिभ्याम्
adhipatibhyām
अधिपतिभ्यः
adhipatibhyaḥ
Genitive अधिपतेः / अधिपत्यः²
adhipateḥ / adhipatyaḥ²
अधिपत्योः
adhipatyoḥ
अधिपतीनाम्
adhipatīnām
Locative अधिपतौ
adhipatau
अधिपत्योः
adhipatyoḥ
अधिपतिषु
adhipatiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.