अषाढ

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Aryan *asaẓḍʰas, from *a- (un-, not) + *saẓḍʰas (conquered, overcome), with the second element from Proto-Indo-European *seǵʰ- (to overcome).

Pronunciation

Adjective

अषाढ (áṣāḍha)

  1. invincible, unconquerable

Declension

Masculine a-stem declension of अषाढ (áṣāḍha)
Singular Dual Plural
Nominative अषाढः
áṣāḍhaḥ
अषाढौ
áṣāḍhau
अषाढाः / अषाढासः¹
áṣāḍhāḥ / áṣāḍhāsaḥ¹
Vocative अषाढ
áṣāḍha
अषाढौ
áṣāḍhau
अषाढाः / अषाढासः¹
áṣāḍhāḥ / áṣāḍhāsaḥ¹
Accusative अषाढम्
áṣāḍham
अषाढौ
áṣāḍhau
अषाढान्
áṣāḍhān
Instrumental अषाढेन
áṣāḍhena
अषाढाभ्याम्
áṣāḍhābhyām
अषाढैः / अषाढेभिः¹
áṣāḍhaiḥ / áṣāḍhebhiḥ¹
Dative अषाढाय
áṣāḍhāya
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Ablative अषाढात्
áṣāḍhāt
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Genitive अषाढस्य
áṣāḍhasya
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locative अषाढे
áṣāḍhe
अषाढयोः
áṣāḍhayoḥ
अषाढेषु
áṣāḍheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अषाढा (áṣāḍhā)
Singular Dual Plural
Nominative अषाढा
áṣāḍhā
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Vocative अषाढे
áṣāḍhe
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Accusative अषाढाम्
áṣāḍhām
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Instrumental अषाढया / अषाढा¹
áṣāḍhayā / áṣāḍhā¹
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभिः
áṣāḍhābhiḥ
Dative अषाढायै
áṣāḍhāyai
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभ्यः
áṣāḍhābhyaḥ
Ablative अषाढायाः
áṣāḍhāyāḥ
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभ्यः
áṣāḍhābhyaḥ
Genitive अषाढायाः
áṣāḍhāyāḥ
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locative अषाढायाम्
áṣāḍhāyām
अषाढयोः
áṣāḍhayoḥ
अषाढासु
áṣāḍhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अषाढ (áṣāḍha)
Singular Dual Plural
Nominative अषाढम्
áṣāḍham
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Vocative अषाढ
áṣāḍha
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Accusative अषाढम्
áṣāḍham
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Instrumental अषाढेन
áṣāḍhena
अषाढाभ्याम्
áṣāḍhābhyām
अषाढैः / अषाढेभिः¹
áṣāḍhaiḥ / áṣāḍhebhiḥ¹
Dative अषाढाय
áṣāḍhāya
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Ablative अषाढात्
áṣāḍhāt
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Genitive अषाढस्य
áṣāḍhasya
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locative अषाढे
áṣāḍhe
अषाढयोः
áṣāḍhayoḥ
अषाढेषु
áṣāḍheṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.