आहरण

Hindi

Etymology

Learned borrowing from Sanskrit आहरण (āharaṇa)

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑːɦ.ɾəɳ/, [äːɦ.ɾə̃ɳ]

Noun

आहरण (āhraṇ) m

  1. (rare, formal) taking away, seizing

Declension

References

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) + हृ (hṛ) + -अन (-ana).

Pronunciation

Adjective

आहरण (āharaṇa)

  1. taking away, robbing

Declension

Masculine a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणः
āharaṇaḥ
आहरणौ
āharaṇau
आहरणाः / आहरणासः¹
āharaṇāḥ / āharaṇāsaḥ¹
Vocative आहरण
āharaṇa
आहरणौ
āharaṇau
आहरणाः / आहरणासः¹
āharaṇāḥ / āharaṇāsaḥ¹
Accusative आहरणम्
āharaṇam
आहरणौ
āharaṇau
आहरणान्
āharaṇān
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आहरणी (āharaṇī)
Singular Dual Plural
Nominative आहरणी
āharaṇī
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरण्यः / आहरणीः¹
āharaṇyaḥ / āharaṇīḥ¹
Vocative आहरणि
āharaṇi
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरण्यः / आहरणीः¹
āharaṇyaḥ / āharaṇīḥ¹
Accusative आहरणीम्
āharaṇīm
आहरण्यौ / आहरणी¹
āharaṇyau / āharaṇī¹
आहरणीः
āharaṇīḥ
Instrumental आहरण्या
āharaṇyā
आहरणीभ्याम्
āharaṇībhyām
आहरणीभिः
āharaṇībhiḥ
Dative आहरण्यै
āharaṇyai
आहरणीभ्याम्
āharaṇībhyām
आहरणीभ्यः
āharaṇībhyaḥ
Ablative आहरण्याः
āharaṇyāḥ
आहरणीभ्याम्
āharaṇībhyām
आहरणीभ्यः
āharaṇībhyaḥ
Genitive आहरण्याः
āharaṇyāḥ
आहरण्योः
āharaṇyoḥ
आहरणीनाम्
āharaṇīnām
Locative आहरण्याम्
āharaṇyām
आहरण्योः
āharaṇyoḥ
आहरणीषु
āharaṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Vocative आहरण
āharaṇa
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Accusative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic

Noun

आहरण (āharaṇa) n

  1. taking, seizing
  2. bringing, fetching
  3. extracting, removing
  4. accomplishing, offering (a sacrifice)
  5. causing, inducing
  6. battle, combat
  7. a dowry or present given to a bride (at the time of her marriage)

Declension

Neuter a-stem declension of आहरण (āharaṇa)
Singular Dual Plural
Nominative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Vocative आहरण
āharaṇa
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Accusative आहरणम्
āharaṇam
आहरणे
āharaṇe
आहरणानि / आहरणा¹
āharaṇāni / āharaṇā¹
Instrumental आहरणेन
āharaṇena
आहरणाभ्याम्
āharaṇābhyām
आहरणैः / आहरणेभिः¹
āharaṇaiḥ / āharaṇebhiḥ¹
Dative आहरणाय
āharaṇāya
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Ablative आहरणात्
āharaṇāt
आहरणाभ्याम्
āharaṇābhyām
आहरणेभ्यः
āharaṇebhyaḥ
Genitive आहरणस्य
āharaṇasya
आहरणयोः
āharaṇayoḥ
आहरणानाम्
āharaṇānām
Locative आहरणे
āharaṇe
आहरणयोः
āharaṇayoḥ
आहरणेषु
āharaṇeṣu
Notes
  • ¹Vedic

Derived terms

Descendants

  • Hindi: आहरण (āhraṇ)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.