ऋणोति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hr̥náwti, from Proto-Indo-Iranian *Hr̥náwti, from Proto-Indo-European *h₃r̥-néw-ti, from *h₃er- (to move, rise, spring).

Cognate with Hittite 𒅈𒉡𒍖𒍣 (ar-nu-uz-zi), Old Armenian յառնեմ (yaṙnem), Ancient Greek ὄρνῡμῐ (órnūmi), Avestan 𐬟𐬭𐬇𐬭𐬆𐬥𐬎𐬎𐬀𐬌𐬧𐬙𐬌 (frə̄rənuuaiṇti), Proto-Slavic *rinǫti, English run.

Pronunciation

Verb

ऋणोति (ṛṇóti) (root , class 5, type P)

  1. to go, move
  2. to rise, tend upwards

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अर्तुम् (ártum)
Undeclinable
Infinitive अर्तुम्
ártum
Gerund ऋत्वा
ṛtvā́
Participles
Masculine/Neuter Gerundive अर्य / अर्तव्य / अरणीय
árya / artavya / araṇīya
Feminine Gerundive अर्या / अर्तव्या / अरणीया
áryā / artavyā / araṇīyā
Masculine/Neuter Past Passive Participle ऋत
ṛtá
Feminine Past Passive Participle ऋता
ṛtā́
Masculine/Neuter Past Active Participle ऋतवत्
ṛtávat
Feminine Past Active Participle ऋतवती
ṛtávatī
Present: ऋणोति (ṛṇóti), ऋणुते (ṛṇuté), अर्यते (aryáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third ऋणोति
ṛṇóti
ऋणुतः
ṛṇutáḥ
ऋण्वन्ति
ṛṇvánti
ऋणुते
ṛṇuté
ऋण्वाते
ṛṇvā́te
ऋण्वते
ṛṇváte
अर्यते
aryáte
अर्येते
aryéte
अर्यन्ते
aryánte
Second ऋणोषि
ṛṇóṣi
ऋणुथः
ṛṇutháḥ
ऋणुथ
ṛṇuthá
ऋणुषे
ṛṇuṣé
ऋण्वाथे
ṛṇvā́the
ऋणुध्वे
ṛṇudhvé
अर्यसे
aryáse
अर्येथे
aryéthe
अर्यध्वे
aryádhve
First ऋणोमि
ṛṇómi
ऋणुवः
ṛṇuváḥ
ऋणुमः
ṛṇumáḥ
ऋण्वे
ṛṇvé
ऋणुवहे
ṛṇuváhe
ऋणुमहे
ṛṇumáhe
अर्ये
aryé
अर्यावहे
aryā́vahe
अर्यामहे
aryā́mahe
Imperative
Third ऋणुतु / ऋणुतात्
ṛṇutú / ṛṇutā́t
ऋणुताम्
ṛṇutā́m
ऋण्वन्तु
ṛṇvántu
ऋणुताम्
ṛṇutā́m
ऋण्वाताम्
ṛṇvā́tām
ऋण्वताम्
ṛṇvátām
अर्यताम्
aryátām
अर्येताम्
aryétām
अर्यन्तम्
aryántam
Second ऋणुधि / ऋणुतात्
ṛṇudhí / ṛṇutā́t
ऋणुतम्
ṛṇutám
ऋणुत
ṛṇutá
ऋणुष्व
ṛṇuṣvá
ऋण्वाथाम्
ṛṇvā́thām
ऋणुध्वम्
ṛṇudhvám
अर्यस्व
aryásva
अर्येथाम्
aryéthām
अर्यध्वम्
aryádhvam
First ऋणवानि
ṛṇávāni
ऋणवाव
ṛṇávāva
ऋणवाम
ṛṇávāma
ऋणवै
ṛṇávai
ऋणवावहै
ṛṇávāvahai
ऋणवामहै
ṛṇávāmahai
अर्यै
aryaí
अर्यावहै
aryā́vahai
अर्यामहै
aryā́mahai
Optative/Potential
Third ऋणुयात्
ṛṇuyā́t
ऋणुयाताम्
ṛṇuyā́tām
ऋणुयुः
ṛṇuyúḥ
ऋण्वीत
ṛṇvītá
ऋण्वीयाताम्
ṛṇvīyā́tām
ऋण्वीरन्
ṛṇvīrán
अर्येत
aryéta
अर्येयाताम्
aryéyātām
अर्येरन्
aryéran
Second ऋणुयाः
ṛṇuyā́ḥ
ऋणुयातम्
ṛṇuyā́tam
ऋणुयात
ṛṇuyā́ta
ऋण्वीथाः
ṛṇvīthā́ḥ
ऋण्वीयाथाम्
ṛṇvīyā́thām
ऋण्वीध्वम्
ṛṇvīdhvám
अर्येथाः
aryéthāḥ
अर्येयाथाम्
aryéyāthām
अर्येध्वम्
aryédhvam
First ऋणुयाम्
ṛṇuyā́m
ऋणुयाव
ṛṇuyā́va
ऋणुयाम
ṛṇuyā́ma
ऋण्वीय
ṛṇvīyá
ऋण्वीवहि
ṛṇvīváhi
ऋण्वीमहि
ṛṇvīmáhi
अर्येय
aryéya
अर्येवहि
aryévahi
अर्येमहि
aryémahi
Participles
ऋण्वत्
ṛṇvát
ऋण्वान
ṛṇvā́na
अर्यमाण
aryámāṇa
Imperfect: आर्णोत् (ā́rṇot), आर्णुत (ā́rṇuta), आर्यत (ā́ryata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आर्णोत्
ā́rṇot
आर्णुताम्
ā́rṇutām
आर्ण्वन्
ā́rṇvan
आर्णुत
ā́rṇuta
आर्ण्वाताम्
ā́rṇvātām
आर्ण्वताम्
ā́rṇvatām
आर्यत
ā́ryata
आर्येताम्
ā́ryetām
आर्यन्त
ā́ryanta
Second आर्णोः
ā́rṇoḥ
आर्णुतम्
ā́rṇutam
आर्णुत
ā́rṇuta
आर्णुथाः
ā́rṇuthāḥ
आर्ण्वाथाम्
ā́rṇvāthām
आर्णुध्वम्
ā́rṇudhvam
आर्यथाः
ā́ryathāḥ
आर्येथाम्
ā́ryethām
आर्यध्वम्
ā́ryadhvam
First आर्णवम्
ā́rṇavam
आर्णुव
ā́rṇuva
आर्णुम
ā́rṇuma
आर्ण्वि
ā́rṇvi
आर्णुवहि
ā́rṇuvahi
आर्णुमहि
ā́rṇumahi
आर्ये
ā́rye
आर्यावहि
ā́ryāvahi
आर्यामहि
ā́ryāmahi
Future: अरिष्यति (ariṣyáti), अरिष्यते (ariṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third अरिष्यति
ariṣyáti
अरिष्यतः
ariṣyátaḥ
अरिष्यन्ति
ariṣyánti
अरिष्यते
ariṣyáte
अरिष्येते
ariṣyéte
अरिष्यन्ते
ariṣyánte
Second अरिष्यसि
ariṣyási
अरिष्यथः
ariṣyáthaḥ
अरिष्यथ
ariṣyátha
अरिष्यसे
ariṣyáse
अरिष्येथे
ariṣyéthe
अरिष्यध्वे
ariṣyádhve
First अरिष्यामि
ariṣyā́mi
अरिष्यावः
ariṣyā́vaḥ
अरिष्यामः
ariṣyā́maḥ
अरिष्ये
ariṣyé
अरिष्यावहे
ariṣyā́vahe
अरिष्यामहे
ariṣyā́mahe
Periphrastic Indicative
Third अर्ता
artā́
अर्तारौ
artā́rau
अर्तारः
artā́raḥ
अर्ता
artā́
अर्तारौ
artā́rau
अर्तारः
artā́raḥ
Second अर्तासि
artā́si
अर्तास्थः
artā́sthaḥ
अर्तास्थ
artā́stha
अर्तासे
artā́se
अर्तासाथे
artā́sāthe
अर्ताध्वे
artā́dhve
First अर्तास्मि
artā́smi
अर्तास्वः
artā́svaḥ
अर्तास्मः
artā́smaḥ
अर्ताहे
artā́he
अर्तास्वहे
artā́svahe
अर्तास्महे
artā́smahe
Participles
अरिष्यत्
ariṣyát
अरिष्याण
ariṣyā́ṇa
Conditional: आरिष्यत् (ā́riṣyat), आरिष्यत (ā́riṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आरिष्यत्
ā́riṣyat
आरिष्यताम्
ā́riṣyatām
आरिष्यन्
ā́riṣyan
आरिष्यत
ā́riṣyata
आरिष्येताम्
ā́riṣyetām
आरिष्यन्त
ā́riṣyanta
Second आरिष्यः
ā́riṣyaḥ
आरिष्यतम्
ā́riṣyatam
आरिष्यत
ā́riṣyata
आरिष्यथाः
ā́riṣyathāḥ
आरिष्येथाम्
ā́riṣyethām
आरिष्यध्वम्
ā́riṣyadhvam
First आरिष्यम्
ā́riṣyam
आरिष्याव
ā́riṣyāva
आरिष्याम
ā́riṣyāma
आरिष्ये
ā́riṣye
आरिष्यावहि
ā́riṣyāvahi
आरिष्यामहि
ā́riṣyāmahi
Aorist: आर्षीत् (ā́rṣīt), आर्ष्ट (ā́rṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्षीत्
ā́rṣīt
आर्ष्टाम्
ā́rṣṭām
आर्षुः
ā́rṣuḥ
आर्ष्ट
ā́rṣṭa
आर्षाताम्
ā́rṣātām
आर्षत
ā́rṣata
Second आर्षीः
ā́rṣīḥ
आर्ष्टम्
ā́rṣṭam
आर्ष्ट
ā́rṣṭa
आर्ष्ठाः
ā́rṣṭhāḥ
आर्षाथाम्
ā́rṣāthām
आर्ध्वम्
ā́rdhvam
First आर्षम्
ā́rṣam
आर्ष्व
ā́rṣva
आर्ष्म
ā́rṣma
आर्षि
ā́rṣi
आर्ष्वहि
ā́rṣvahi
आर्ष्महि
ā́rṣmahi
Benedictive/Precative: अर्यात् (aryā́t), आरिषीष्ट (āriṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अर्यात्
aryā́t
अर्यास्ताम्
aryā́stām
अर्यासुः
aryā́suḥ
आरिषीष्ट
āriṣīṣṭá
आरिषीयास्ताम्
āriṣīyā́stām
आरिषीरन्
āriṣīrán
Second अर्याः
aryā́ḥ
अर्यास्तम्
aryā́stam
अर्यास्त
aryā́sta
आरिषीष्ठाः
āriṣīṣṭhā́ḥ
आरिषीयास्थाम्
āriṣīyā́sthām
आरिषीध्वम्
āriṣīdhvám
First अर्यासम्
aryā́sam
अर्यास्व
aryā́sva
अर्यास्म
aryā́sma
आरिषीय
āriṣīyá
आरिषीवहि
āriṣīváhi
आरिषीमहि
āriṣīmáhi
Perfect: आर (ā́ra), आरे (āré)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर
ā́ra
आरतुः
ārátuḥ
आरुः
ārúḥ
आरे
āré
आराते
ārā́te
आरिरे
āriré
Second आरिथ
ā́ritha
आरथुः
āráthuḥ
आर
ārá
आरिषे
āriṣé
आराथे
ārā́the
आरिध्वे
āridhvé
First आर
ā́ra
आरिव
ārivá
आरिम
ārimá
आरे
āré
आरिवहे
āriváhe
आरिमाहे
ārimā́he
Participles
आरिवांस्
ārivā́ṃs
आराण
ārāṇá

Derived terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.