ऐन्दव

Hindi

Adjective

ऐन्दव (aindav) (indeclinable)

  1. alternative spelling of ऐंदव (aindav)

Proper noun

ऐन्दव (aindav) m

  1. alternative spelling of ऐंदव (aindav)

Declension

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of इन्दु (índu, Moon). Attested in Classical Sanskrit.

Pronunciation

Adjective

ऐन्दव (aindava)

  1. lunar; related to the Moon
    Synonyms: चान्द्र (cāndra), सौधाकर (saudhākara), श्वैतांशव (śvaitāṃśava), चान्द्रक (cāndraka), सौम (sauma), सौमिक (saumika), सौम्य (saumya), शीतभानविय (śītabhānaviya)

Declension

Masculine a-stem declension of ऐन्दव (aindava)
Singular Dual Plural
Nominative ऐन्दवः
aindavaḥ
ऐन्दवौ
aindavau
ऐन्दवाः / ऐन्दवासः¹
aindavāḥ / aindavāsaḥ¹
Vocative ऐन्दव
aindava
ऐन्दवौ
aindavau
ऐन्दवाः / ऐन्दवासः¹
aindavāḥ / aindavāsaḥ¹
Accusative ऐन्दवम्
aindavam
ऐन्दवौ
aindavau
ऐन्दवान्
aindavān
Instrumental ऐन्दवेन
aindavena
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवैः / ऐन्दवेभिः¹
aindavaiḥ / aindavebhiḥ¹
Dative ऐन्दवाय
aindavāya
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Ablative ऐन्दवात्
aindavāt
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Genitive ऐन्दवस्य
aindavasya
ऐन्दवयोः
aindavayoḥ
ऐन्दवानाम्
aindavānām
Locative ऐन्दवे
aindave
ऐन्दवयोः
aindavayoḥ
ऐन्दवेषु
aindaveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ऐन्दवी (aindavī)
Singular Dual Plural
Nominative ऐन्दवी
aindavī
ऐन्दव्यौ / ऐन्दवी¹
aindavyau / aindavī¹
ऐन्दव्यः / ऐन्दवीः¹
aindavyaḥ / aindavīḥ¹
Vocative ऐन्दवि
aindavi
ऐन्दव्यौ / ऐन्दवी¹
aindavyau / aindavī¹
ऐन्दव्यः / ऐन्दवीः¹
aindavyaḥ / aindavīḥ¹
Accusative ऐन्दवीम्
aindavīm
ऐन्दव्यौ / ऐन्दवी¹
aindavyau / aindavī¹
ऐन्दवीः
aindavīḥ
Instrumental ऐन्दव्या
aindavyā
ऐन्दवीभ्याम्
aindavībhyām
ऐन्दवीभिः
aindavībhiḥ
Dative ऐन्दव्यै
aindavyai
ऐन्दवीभ्याम्
aindavībhyām
ऐन्दवीभ्यः
aindavībhyaḥ
Ablative ऐन्दव्याः
aindavyāḥ
ऐन्दवीभ्याम्
aindavībhyām
ऐन्दवीभ्यः
aindavībhyaḥ
Genitive ऐन्दव्याः
aindavyāḥ
ऐन्दव्योः
aindavyoḥ
ऐन्दवीनाम्
aindavīnām
Locative ऐन्दव्याम्
aindavyām
ऐन्दव्योः
aindavyoḥ
ऐन्दवीषु
aindavīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ऐन्दव (aindava)
Singular Dual Plural
Nominative ऐन्दवम्
aindavam
ऐन्दवे
aindave
ऐन्दवानि / ऐन्दवा¹
aindavāni / aindavā¹
Vocative ऐन्दव
aindava
ऐन्दवे
aindave
ऐन्दवानि / ऐन्दवा¹
aindavāni / aindavā¹
Accusative ऐन्दवम्
aindavam
ऐन्दवे
aindave
ऐन्दवानि / ऐन्दवा¹
aindavāni / aindavā¹
Instrumental ऐन्दवेन
aindavena
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवैः / ऐन्दवेभिः¹
aindavaiḥ / aindavebhiḥ¹
Dative ऐन्दवाय
aindavāya
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Ablative ऐन्दवात्
aindavāt
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Genitive ऐन्दवस्य
aindavasya
ऐन्दवयोः
aindavayoḥ
ऐन्दवानाम्
aindavānām
Locative ऐन्दवे
aindave
ऐन्दवयोः
aindavayoḥ
ऐन्दवेषु
aindaveṣu
Notes
  • ¹Vedic

Proper noun

ऐन्दव (aindava) m

  1. the Cāndrāyaṇa vrata
    Synonyms: चान्द्र (cāndra), चान्द्रायण (cāndrāyaṇa), पिपीलिकामध्य (pipīlikāmadhya), यवमध्य (yavamadhya), यवमध्यम (yavamadhyama)
  2. the nakshatra Mṛgaśīrṣa
    Synonyms: मृगशीर्ष (mṛgaśīrṣa), मृगशिरस् (mṛgaśiras)

Declension

Masculine a-stem declension of ऐन्दव (aindava)
Singular Dual Plural
Nominative ऐन्दवः
aindavaḥ
ऐन्दवौ
aindavau
ऐन्दवाः / ऐन्दवासः¹
aindavāḥ / aindavāsaḥ¹
Vocative ऐन्दव
aindava
ऐन्दवौ
aindavau
ऐन्दवाः / ऐन्दवासः¹
aindavāḥ / aindavāsaḥ¹
Accusative ऐन्दवम्
aindavam
ऐन्दवौ
aindavau
ऐन्दवान्
aindavān
Instrumental ऐन्दवेन
aindavena
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवैः / ऐन्दवेभिः¹
aindavaiḥ / aindavebhiḥ¹
Dative ऐन्दवाय
aindavāya
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Ablative ऐन्दवात्
aindavāt
ऐन्दवाभ्याम्
aindavābhyām
ऐन्दवेभ्यः
aindavebhyaḥ
Genitive ऐन्दवस्य
aindavasya
ऐन्दवयोः
aindavayoḥ
ऐन्दवानाम्
aindavānām
Locative ऐन्दवे
aindave
ऐन्दवयोः
aindavayoḥ
ऐन्दवेषु
aindaveṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.