कथयति

Sanskrit

Etymology

Compound of कथा (kathā) + -अयति (-ayati).

Pronunciation

Verb

कथयति (kathayati) (root कथ्, class 10, type P)

  1. to tell, narrate, report, describe, relate
  2. to show, announce
  3. to command, direct

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कथयितुम् (kathayitum)
Undeclinable
Infinitive कथयितुम्
kathayitum
Gerund कथित्वा
kathitvā́
Participles
Masculine/Neuter Gerundive कथ्य / कथयितव्य / कथनीय
kathya / kathayitavyá / kathanī́ya
Feminine Gerundive कथ्या / कथयितव्या / कथनीया
kathyā / kathayitavyā́ / kathanī́yā
Masculine/Neuter Past Passive Participle कथित
kathitá
Feminine Past Passive Participle कथिता
kathitā́
Masculine/Neuter Past Active Participle कथितवत्
kathitávat
Feminine Past Active Participle कथितवती
kathitávatī
Present: कथयति (katháyáti), कथयते (katháyáte), कथ्यते (kathyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third कथयति
katháyáti
कथयतः
katháyátaḥ
कथयन्ति
katháyánti
कथयते
katháyáte
कथयेते
katháyéte
कथयन्ते
katháyánte
कथ्यते
kathyáte
कथ्येते
kathyéte
कथ्यन्ते
kathyánte
Second कथयसि
katháyási
कथयथः
katháyáthaḥ
कथयथ
katháyátha
कथयसे
katháyáse
कथयेथे
katháyéthe
कथयध्वे
katháyádhve
कथ्यसे
kathyáse
कथ्येथे
kathyéthe
कथ्यध्वे
kathyádhve
First कथयामि
katháyā́mi
कथयावः
katháyā́vaḥ
कथयामः
katháyā́maḥ
कथये
katháyé
कथयावहे
katháyā́vahe
कथयामहे
katháyā́mahe
कथ्ये
kathyé
कथ्यावहे
kathyā́vahe
कथ्यामहे
kathyā́mahe
Imperative
Third कथयतु / कथयतात्
katháyátu / katháyátāt
कथयताम्
katháyátām
कथयन्तु
katháyántu
कथयताम्
katháyátām
कथयेताम्
katháyétām
कथयन्तम्
katháyántam
कथ्यताम्
kathyátām
कथ्येताम्
kathyétām
कथ्यन्तम्
kathyántam
Second कथय / कथयतात्
katháyá / katháyátāt
कथयतम्
katháyátam
कथयत
katháyáta
कथयस्व
katháyásva
कथयेथाम्
katháyéthām
कथयध्वम्
katháyádhvam
कथ्यस्व
kathyásva
कथ्येथाम्
kathyéthām
कथ्यध्वम्
kathyádhvam
First कथयानि
katháyā́ni
कथयाव
katháyā́va
कथयाम
katháyā́ma
कथयै
katháyaí
कथयावहै
katháyā́vahai
कथयामहै
katháyā́mahai
कथ्यै
kathyaí
कथ्यावहै
kathyā́vahai
कथ्यामहै
kathyā́mahai
Optative/Potential
Third कथयेत्
katháyét
कथयेताम्
katháyétām
कथयेयुः
katháyéyuḥ
कथयेत
katháyéta
कथयेयाताम्
katháyéyātām
कथयेरन्
katháyéran
कथ्येत
kathyéta
कथ्येयाताम्
kathyéyātām
कथ्येरन्
kathyéran
Second कथयेः
katháyéḥ
कथयेतम्
katháyétam
कथयेत
katháyéta
कथयेथाः
katháyéthāḥ
कथयेयाथाम्
katháyéyāthām
कथयेध्वम्
katháyédhvam
कथ्येथाः
kathyéthāḥ
कथ्येयाथाम्
kathyéyāthām
कथ्येध्वम्
kathyédhvam
First कथयेयम्
katháyéyam
कथयेव
katháyéva
कथयेमः
katháyémaḥ
कथयेय
katháyéya
कथयेवहि
katháyévahi
कथयेमहि
katháyémahi
कथ्येय
kathyéya
कथ्येवहि
kathyévahi
कथ्येमहि
kathyémahi
Participles
कथयत्
katháyát
कथयमान
katháyámāna
कथ्यमान
kathyámāna
Imperfect: अकथयत् (ákathayat), अकथयत (ákathayata), अकथ्यत (ákathyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अकथयत्
ákathayat
अकथयताम्
ákathayatām
अकथयन्
ákathayan
अकथयत
ákathayata
अकथयेताम्
ákathayetām
अकथयन्त
ákathayanta
अकथ्यत
ákathyata
अकथ्येताम्
ákathyetām
अकथ्यन्त
ákathyanta
Second अकथयः
ákathayaḥ
अकथयतम्
ákathayatam
अकथयत
ákathayata
अकथयथाः
ákathayathāḥ
अकथयेथाम्
ákathayethām
अकथयध्वम्
ákathayadhvam
अकथ्यथाः
ákathyathāḥ
अकथ्येथाम्
ákathyethām
अकथ्यध्वम्
ákathyadhvam
First अकथयम्
ákathayam
अकथयाव
ákathayāva
अकथयाम
ákathayāma
अकथये
ákathaye
अकथयावहि
ákathayāvahi
अकथयामहि
ákathayāmahi
अकथ्ये
ákathye
अकथ्यावहि
ákathyāvahi
अकथ्यामहि
ákathyāmahi
Future: कथयिष्यति (kathayiṣyáti), कथयिष्यते (kathayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third कथयिष्यति
kathayiṣyáti
कथयिष्यतः
kathayiṣyátaḥ
कथयिष्यन्ति
kathayiṣyánti
कथयिष्यते
kathayiṣyáte
कथयिष्येते
kathayiṣyéte
कथयिष्यन्ते
kathayiṣyánte
Second कथयिष्यसि
kathayiṣyási
कथयिष्यथः
kathayiṣyáthaḥ
कथयिष्यथ
kathayiṣyátha
कथयिष्यसे
kathayiṣyáse
कथयिष्येथे
kathayiṣyéthe
कथयिष्यध्वे
kathayiṣyádhve
First कथयिष्यामि
kathayiṣyā́mi
कथयिष्यावः
kathayiṣyā́vaḥ
कथयिष्यामः
kathayiṣyā́maḥ
कथयिष्ये
kathayiṣyé
कथयिष्यावहे
kathayiṣyā́vahe
कथयिष्यामहे
kathayiṣyā́mahe
Periphrastic Indicative
Third कथयिता
kathayitā́
कथयितारौ
kathayitā́rau
कथयितारः
kathayitā́raḥ
कथयिता
kathayitā́
कथयितारौ
kathayitā́rau
कथयितारः
kathayitā́raḥ
Second कथयितासि
kathayitā́si
कथयितास्थः
kathayitā́sthaḥ
कथयितास्थ
kathayitā́stha
कथयितासे
kathayitā́se
कथयितासाथे
kathayitā́sāthe
कथयिताध्वे
kathayitā́dhve
First कथयितास्मि
kathayitā́smi
कथयितास्वः
kathayitā́svaḥ
कथयितास्मः
kathayitā́smaḥ
कथयिताहे
kathayitā́he
कथयितास्वहे
kathayitā́svahe
कथयितास्महे
kathayitā́smahe
Participles
कथयिष्यत्
kathayiṣyát
कथयिष्याण
kathayiṣyā́ṇa
Conditional: अकथयिष्यत् (ákathayiṣyat), अकथयिष्यत (ákathayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकथयिष्यत्
ákathayiṣyat
अकथयिष्यताम्
ákathayiṣyatām
अकथयिष्यन्
ákathayiṣyan
अकथयिष्यत
ákathayiṣyata
अकथयिष्येताम्
ákathayiṣyetām
अकथयिष्यन्त
ákathayiṣyanta
Second अकथयिष्यः
ákathayiṣyaḥ
अकथयिष्यतम्
ákathayiṣyatam
अकथयिष्यत
ákathayiṣyata
अकथयिष्यथाः
ákathayiṣyathāḥ
अकथयिष्येथाम्
ákathayiṣyethām
अकथयिष्यध्वम्
ákathayiṣyadhvam
First अकथयिष्यम्
ákathayiṣyam
अकथयिष्याव
ákathayiṣyāva
अकथयिष्याम
ákathayiṣyāma
अकथयिष्ये
ákathayiṣye
अकथयिष्यावहि
ákathayiṣyāvahi
अकथयिष्यामहि
ákathayiṣyāmahi
Aorist: अचकथत् (ácakathat) or अचीकथत् (ácīkathat), अचकथत (ácakathata) or अचीकथत (ácīkathata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचकथत् / अचीकथत्
ácakathat / ácīkathat
अचकथताम् / अचीकथताम्
ácakathatām / ácīkathatām
अचकथन् / अचीकथन्
ácakathan / ácīkathan
अचकथत / अचीकथत
ácakathata / ácīkathata
अचकथेताम् / अचीकथेताम्
ácakathetām / ácīkathetām
अचकथन्त / अचीकथन्त
ácakathanta / ácīkathanta
Second अचकथः / अचीकथः
ácakathaḥ / ácīkathaḥ
अचकथतम् / अचीकथतम्
ácakathatam / ácīkathatam
अचकथत / अचीकथत
ácakathata / ácīkathata
अचकथथाः / अचीकथथाः
ácakathathāḥ / ácīkathathāḥ
अचकथेथाम् / अचीकथेथाम्
ácakathethām / ácīkathethām
अचकथध्वम् / अचीकथध्वम्
ácakathadhvam / ácīkathadhvam
First अचकथम् / अचीकथम्
ácakatham / ácīkatham
अचकथाव / अचीकथाव
ácakathāva / ácīkathāva
अचकथाम / अचीकथाम
ácakathāma / ácīkathāma
अचकथे / अचीकथे
ácakathe / ácīkathe
अचकथावहि / अचीकथावहि
ácakathāvahi / ácīkathāvahi
अचकथामहि / अचीकथामहि
ácakathāmahi / ácīkathāmahi
Benedictive/Precative: कथ्यात् (kathyā́t), कथयिषीष्ट (kathayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कथ्यात्
kathyā́t
कथ्यास्ताम्
kathyā́stām
कथ्यासुः
kathyā́suḥ
कथयिषीष्ट
kathayiṣīṣṭá
कथयिषीयास्ताम्
kathayiṣīyā́stām
कथयिषीरन्
kathayiṣīrán
Second कथ्याः
kathyā́ḥ
कथ्यास्तम्
kathyā́stam
कथ्यास्त
kathyā́sta
कथयिषीष्ठाः
kathayiṣīṣṭhā́ḥ
कथयिषीयास्थाम्
kathayiṣīyā́sthām
कथयिषीध्वम्
kathayiṣīdhvám
First कथ्यासम्
kathyā́sam
कथ्यास्व
kathyā́sva
कथ्यास्म
kathyā́sma
कथयिषीय
kathayiṣīyá
कथयिषीवहि
kathayiṣīváhi
कथयिषीमहि
kathayiṣīmáhi
Perfect: कथयाञ्चकार (kathayāñcakā́ra) or कथयाम्बभूव (kathayāmbabhū́va) or कथयामास (kathayāmā́sa), कथयाञ्चक्रे (kathayāñcakré) or कथयाम्बभूव (kathayāmbabhū́va) or कथयामास (kathayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third कथयाञ्चकार / कथयाम्बभूव / कथयामास
kathayāñcakā́ra / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चक्रतुः / कथयाम्बभूवतुः / कथयामासतुः
kathayāñcakrátuḥ / kathayāmbabhūvátuḥ / kathayāmāsátuḥ
कथयाञ्चक्रुः / कथयाम्बभूवुः / कथयामासुः
kathayāñcakrúḥ / kathayāmbabhūvúḥ / kathayāmāsúḥ
कथयाञ्चक्रे / कथयाम्बभूव / कथयामास
kathayāñcakré / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चक्राते / कथयाम्बभूवतुः / कथयामासतुः
kathayāñcakrā́te / kathayāmbabhūvátuḥ / kathayāmāsátuḥ
कथयाञ्चक्रिरे / कथयाम्बभूवुः / कथयामासुः
kathayāñcakriré / kathayāmbabhūvúḥ / kathayāmāsúḥ
Second कथयाञ्चकर्थ / कथयाम्बभूविथ / कथयामासिथ
kathayāñcakártha / kathayāmbabhū́vitha / kathayāmā́sitha
कथयाञ्चक्रथुः / कथयाम्बभूवथुः / कथयामासथुः
kathayāñcakráthuḥ / kathayāmbabhūváthuḥ / kathayāmāsáthuḥ
कथयाञ्चक्र / कथयाम्बभूव / कथयामास
kathayāñcakrá / kathayāmbabhūvá / kathayāmāsá
कथयाञ्चकृषे / कथयाम्बभूविथ / कथयामासिथ
kathayāñcakṛṣé / kathayāmbabhū́vitha / kathayāmā́sitha
कथयाञ्चक्राथे / कथयाम्बभूवथुः / कथयामासथुः
kathayāñcakrā́the / kathayāmbabhūváthuḥ / kathayāmāsáthuḥ
कथयाञ्चकृध्वे / कथयाम्बभूव / कथयामास
kathayāñcakṛdhvé / kathayāmbabhūvá / kathayāmāsá
First कथयाञ्चकर / कथयाम्बभूव / कथयामास
kathayāñcakára / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चकृव / कथयाम्बभूविव / कथयामासिव
kathayāñcakṛvá / kathayāmbabhūvivá / kathayāmāsivá
कथयाञ्चकृम / कथयाम्बभूविम / कथयामासिम
kathayāñcakṛmá / kathayāmbabhūvimá / kathayāmāsimá
कथयाञ्चक्रे / कथयाम्बभूव / कथयामास
kathayāñcakré / kathayāmbabhū́va / kathayāmā́sa
कथयाञ्चकृवहे / कथयाम्बभूविव / कथयामासिव
kathayāñcakṛváhe / kathayāmbabhūvivá / kathayāmāsivá
कथयाञ्चकृमहे / कथयाम्बभूविम / कथयामासिम
kathayāñcakṛmáhe / kathayāmbabhūvimá / kathayāmāsimá
Participles
कथयाञ्चकृवांस् / कथयाम्बभूवांस् / कथयामासिवांस्
kathayāñcakṛvā́ṃs / kathayāmbabhūvā́ṃs / kathayāmāsivā́ṃs
कथयाञ्चक्रान / कथयाम्बभूवांस् / कथयामासिवांस्
kathayāñcakrāná / kathayāmbabhūvā́ṃs / kathayāmāsivā́ṃs

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.