कनिष्ठ

Hindi

Etymology

Learned borrowing from Sanskrit कनिष्ठ (kaniṣṭha).

Pronunciation

  • (Delhi Hindi) IPA(key): /kə.nɪʂʈʰ/, [kə.n̪ɪʂʈʰ]

Adjective

कनिष्ठ (kaniṣṭh) (indeclinable)

  1. junior, lower-ranked
    Antonym: वरिष्ठ (variṣṭh)

Sanskrit

Alternative scripts

Etymology

Superlative of कनीन (kanīna).

Pronunciation

Adjective

कनिष्ठ (kaniṣṭhá or kániṣṭha)

  1. youngest, younger-born
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.33.5:
      ज्येष्ठ आह चमसा द्वा करेति कनीयान्त्रीन्कृणवामेत्याह।
      कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः॥
      jyeṣṭha āha camasā dvā kareti kanīyāntrīnkṛṇavāmetyāha.
      kaniṣṭha āha caturaskareti tvaṣṭa ṛbhavastatpanayadvaco vaḥ.
      Two beakers let us make,—thus said the eldest. Let us make three,—this was the younger's sentence.
      Four beakers let us make,—thus spoke the youngest. Tvaṣṭar approved this rede of yours, O Ṛbhus.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. smallest, lowest, least

Declension

Masculine a-stem declension of कनिष्ठ (kaniṣṭhá)
Singular Dual Plural
Nominative कनिष्ठः
kaniṣṭháḥ
कनिष्ठौ
kaniṣṭhaú
कनिष्ठाः / कनिष्ठासः¹
kaniṣṭhā́ḥ / kaniṣṭhā́saḥ¹
Vocative कनिष्ठ
kániṣṭha
कनिष्ठौ
kániṣṭhau
कनिष्ठाः / कनिष्ठासः¹
kániṣṭhāḥ / kániṣṭhāsaḥ¹
Accusative कनिष्ठम्
kaniṣṭhám
कनिष्ठौ
kaniṣṭhaú
कनिष्ठान्
kaniṣṭhā́n
Instrumental कनिष्ठेन
kaniṣṭhéna
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठैः / कनिष्ठेभिः¹
kaniṣṭhaíḥ / kaniṣṭhébhiḥ¹
Dative कनिष्ठाय
kaniṣṭhā́ya
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठेभ्यः
kaniṣṭhébhyaḥ
Ablative कनिष्ठात्
kaniṣṭhā́t
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठेभ्यः
kaniṣṭhébhyaḥ
Genitive कनिष्ठस्य
kaniṣṭhásya
कनिष्ठयोः
kaniṣṭháyoḥ
कनिष्ठानाम्
kaniṣṭhā́nām
Locative कनिष्ठे
kaniṣṭhé
कनिष्ठयोः
kaniṣṭháyoḥ
कनिष्ठेषु
kaniṣṭhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कनिष्ठा (kaniṣṭhā́)
Singular Dual Plural
Nominative कनिष्ठा
kaniṣṭhā́
कनिष्ठे
kaniṣṭhé
कनिष्ठाः
kaniṣṭhā́ḥ
Vocative कनिष्ठे
kániṣṭhe
कनिष्ठे
kániṣṭhe
कनिष्ठाः
kániṣṭhāḥ
Accusative कनिष्ठाम्
kaniṣṭhā́m
कनिष्ठे
kaniṣṭhé
कनिष्ठाः
kaniṣṭhā́ḥ
Instrumental कनिष्ठया / कनिष्ठा¹
kaniṣṭháyā / kaniṣṭhā́¹
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठाभिः
kaniṣṭhā́bhiḥ
Dative कनिष्ठायै
kaniṣṭhā́yai
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठाभ्यः
kaniṣṭhā́bhyaḥ
Ablative कनिष्ठायाः
kaniṣṭhā́yāḥ
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठाभ्यः
kaniṣṭhā́bhyaḥ
Genitive कनिष्ठायाः
kaniṣṭhā́yāḥ
कनिष्ठयोः
kaniṣṭháyoḥ
कनिष्ठानाम्
kaniṣṭhā́nām
Locative कनिष्ठायाम्
kaniṣṭhā́yām
कनिष्ठयोः
kaniṣṭháyoḥ
कनिष्ठासु
kaniṣṭhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of कनिष्ठ (kaniṣṭhá)
Singular Dual Plural
Nominative कनिष्ठम्
kaniṣṭhám
कनिष्ठे
kaniṣṭhé
कनिष्ठानि / कनिष्ठा¹
kaniṣṭhā́ni / kaniṣṭhā́¹
Vocative कनिष्ठ
kániṣṭha
कनिष्ठे
kániṣṭhe
कनिष्ठानि / कनिष्ठा¹
kániṣṭhāni / kániṣṭhā¹
Accusative कनिष्ठम्
kaniṣṭhám
कनिष्ठे
kaniṣṭhé
कनिष्ठानि / कनिष्ठा¹
kaniṣṭhā́ni / kaniṣṭhā́¹
Instrumental कनिष्ठेन
kaniṣṭhéna
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठैः / कनिष्ठेभिः¹
kaniṣṭhaíḥ / kaniṣṭhébhiḥ¹
Dative कनिष्ठाय
kaniṣṭhā́ya
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठेभ्यः
kaniṣṭhébhyaḥ
Ablative कनिष्ठात्
kaniṣṭhā́t
कनिष्ठाभ्याम्
kaniṣṭhā́bhyām
कनिष्ठेभ्यः
kaniṣṭhébhyaḥ
Genitive कनिष्ठस्य
kaniṣṭhásya
कनिष्ठयोः
kaniṣṭháyoḥ
कनिष्ठानाम्
kaniṣṭhā́nām
Locative कनिष्ठे
kaniṣṭhé
कनिष्ठयोः
kaniṣṭháyoḥ
कनिष्ठेषु
kaniṣṭhéṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.