करिवैजयन्ती

Sanskrit

Alternative scripts

Etymology

From करिन् (karin) + वैजयन्ती (vaijayantī).

Pronunciation

  • (Vedic) IPA(key): /kɐ.ɾi.ʋɑːj.d͡ʑɐ.jɐn.tiː/
  • (Classical) IPA(key): /kɐ.ɾi.ʋɑj.d͡ʑɐˈjɐn̪.t̪iː/

Noun

करिवैजयन्ती (karivaijayantī) f

  1. a flag carried by an elephant

Declension

Feminine ī-stem declension of करिवैजयन्ती (karivaijayantī)
Singular Dual Plural
Nominative करिवैजयन्ती
karivaijayantī
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्त्यः / करिवैजयन्तीः¹
karivaijayantyaḥ / karivaijayantīḥ¹
Vocative करिवैजयन्ति
karivaijayanti
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्त्यः / करिवैजयन्तीः¹
karivaijayantyaḥ / karivaijayantīḥ¹
Accusative करिवैजयन्तीम्
karivaijayantīm
करिवैजयन्त्यौ / करिवैजयन्ती¹
karivaijayantyau / karivaijayantī¹
करिवैजयन्तीः
karivaijayantīḥ
Instrumental करिवैजयन्त्या
karivaijayantyā
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभिः
karivaijayantībhiḥ
Dative करिवैजयन्त्यै
karivaijayantyai
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
Ablative करिवैजयन्त्याः
karivaijayantyāḥ
करिवैजयन्तीभ्याम्
karivaijayantībhyām
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
Genitive करिवैजयन्त्याः
karivaijayantyāḥ
करिवैजयन्त्योः
karivaijayantyoḥ
करिवैजयन्तीनाम्
karivaijayantīnām
Locative करिवैजयन्त्याम्
karivaijayantyām
करिवैजयन्त्योः
karivaijayantyoḥ
करिवैजयन्तीषु
karivaijayantīṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.