कर्तनी

Sanskrit

Etymology

From Proto-Indo-European *(s)ker- (to cut off).

Pronunciation

Noun

कर्तनी (kartanī) f

  1. scissors

Declension

Feminine ī-stem declension of कर्तनी (kartanī)
Singular Dual Plural
Nominative कर्तनी
kartanī
कर्तन्यौ / कर्तनी¹
kartanyau / kartanī¹
कर्तन्यः / कर्तनीः¹
kartanyaḥ / kartanīḥ¹
Vocative कर्तनि
kartani
कर्तन्यौ / कर्तनी¹
kartanyau / kartanī¹
कर्तन्यः / कर्तनीः¹
kartanyaḥ / kartanīḥ¹
Accusative कर्तनीम्
kartanīm
कर्तन्यौ / कर्तनी¹
kartanyau / kartanī¹
कर्तनीः
kartanīḥ
Instrumental कर्तन्या
kartanyā
कर्तनीभ्याम्
kartanībhyām
कर्तनीभिः
kartanībhiḥ
Dative कर्तन्यै
kartanyai
कर्तनीभ्याम्
kartanībhyām
कर्तनीभ्यः
kartanībhyaḥ
Ablative कर्तन्याः
kartanyāḥ
कर्तनीभ्याम्
kartanībhyām
कर्तनीभ्यः
kartanībhyaḥ
Genitive कर्तन्याः
kartanyāḥ
कर्तन्योः
kartanyoḥ
कर्तनीनाम्
kartanīnām
Locative कर्तन्याम्
kartanyām
कर्तन्योः
kartanyoḥ
कर्तनीषु
kartanīṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.