कान्तिकर

Sanskrit

Alternative scripts

Etymology

From कान्ति (kānti) + कर (kara).

Pronunciation

Adjective

कान्तिकर (kānti·kara)

  1. causing beauty, beautifying, illuminating

Declension

Masculine a-stem declension of कान्तिकर (kāntikara)
Singular Dual Plural
Nominative कान्तिकरः
kāntikaraḥ
कान्तिकरौ
kāntikarau
कान्तिकराः / कान्तिकरासः¹
kāntikarāḥ / kāntikarāsaḥ¹
Vocative कान्तिकर
kāntikara
कान्तिकरौ
kāntikarau
कान्तिकराः / कान्तिकरासः¹
kāntikarāḥ / kāntikarāsaḥ¹
Accusative कान्तिकरम्
kāntikaram
कान्तिकरौ
kāntikarau
कान्तिकरान्
kāntikarān
Instrumental कान्तिकरेण
kāntikareṇa
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकरैः / कान्तिकरेभिः¹
kāntikaraiḥ / kāntikarebhiḥ¹
Dative कान्तिकराय
kāntikarāya
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकरेभ्यः
kāntikarebhyaḥ
Ablative कान्तिकरात्
kāntikarāt
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकरेभ्यः
kāntikarebhyaḥ
Genitive कान्तिकरस्य
kāntikarasya
कान्तिकरयोः
kāntikarayoḥ
कान्तिकराणाम्
kāntikarāṇām
Locative कान्तिकरे
kāntikare
कान्तिकरयोः
kāntikarayoḥ
कान्तिकरेषु
kāntikareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कान्तिकरा (kāntikarā)
Singular Dual Plural
Nominative कान्तिकरा
kāntikarā
कान्तिकरे
kāntikare
कान्तिकराः
kāntikarāḥ
Vocative कान्तिकरे
kāntikare
कान्तिकरे
kāntikare
कान्तिकराः
kāntikarāḥ
Accusative कान्तिकराम्
kāntikarām
कान्तिकरे
kāntikare
कान्तिकराः
kāntikarāḥ
Instrumental कान्तिकरया / कान्तिकरा¹
kāntikarayā / kāntikarā¹
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकराभिः
kāntikarābhiḥ
Dative कान्तिकरायै
kāntikarāyai
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकराभ्यः
kāntikarābhyaḥ
Ablative कान्तिकरायाः
kāntikarāyāḥ
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकराभ्यः
kāntikarābhyaḥ
Genitive कान्तिकरायाः
kāntikarāyāḥ
कान्तिकरयोः
kāntikarayoḥ
कान्तिकराणाम्
kāntikarāṇām
Locative कान्तिकरायाम्
kāntikarāyām
कान्तिकरयोः
kāntikarayoḥ
कान्तिकरासु
kāntikarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of कान्तिकर (kāntikara)
Singular Dual Plural
Nominative कान्तिकरम्
kāntikaram
कान्तिकरे
kāntikare
कान्तिकराणि / कान्तिकरा¹
kāntikarāṇi / kāntikarā¹
Vocative कान्तिकर
kāntikara
कान्तिकरे
kāntikare
कान्तिकराणि / कान्तिकरा¹
kāntikarāṇi / kāntikarā¹
Accusative कान्तिकरम्
kāntikaram
कान्तिकरे
kāntikare
कान्तिकराणि / कान्तिकरा¹
kāntikarāṇi / kāntikarā¹
Instrumental कान्तिकरेण
kāntikareṇa
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकरैः / कान्तिकरेभिः¹
kāntikaraiḥ / kāntikarebhiḥ¹
Dative कान्तिकराय
kāntikarāya
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकरेभ्यः
kāntikarebhyaḥ
Ablative कान्तिकरात्
kāntikarāt
कान्तिकराभ्याम्
kāntikarābhyām
कान्तिकरेभ्यः
kāntikarebhyaḥ
Genitive कान्तिकरस्य
kāntikarasya
कान्तिकरयोः
kāntikarayoḥ
कान्तिकराणाम्
kāntikarāṇām
Locative कान्तिकरे
kāntikare
कान्तिकरयोः
kāntikarayoḥ
कान्तिकरेषु
kāntikareṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.