कान्तिमत्

Sanskrit

Alternative scripts

Etymology

From कान्ति (kānti) + -मत् (-mat).

Pronunciation

Adjective

कान्तिमत् (kāntimat)

  1. lovely, splendid

Declension

Masculine at-stem declension of कान्तिमत् (kāntimat)
Singular Dual Plural
Nominative कान्तिमान्
kāntimān
कान्तिमन्तौ
kāntimantau
कान्तिमन्तः
kāntimantaḥ
Vocative कान्तिमन्
kāntiman
कान्तिमन्तौ
kāntimantau
कान्तिमन्तः
kāntimantaḥ
Accusative कान्तिमन्तम्
kāntimantam
कान्तिमन्तौ
kāntimantau
कान्तिमतः
kāntimataḥ
Instrumental कान्तिमता
kāntimatā
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भिः
kāntimadbhiḥ
Dative कान्तिमते
kāntimate
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Ablative कान्तिमतः
kāntimataḥ
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Genitive कान्तिमतः
kāntimataḥ
कान्तिमतोः
kāntimatoḥ
कान्तिमताम्
kāntimatām
Locative कान्तिमति
kāntimati
कान्तिमतोः
kāntimatoḥ
कान्तिमत्सु
kāntimatsu
Feminine ī-stem declension of कान्तिमती (kāntimatī)
Singular Dual Plural
Nominative कान्तिमती
kāntimatī
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमत्यः / कान्तिमतीः¹
kāntimatyaḥ / kāntimatīḥ¹
Vocative कान्तिमति
kāntimati
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमत्यः / कान्तिमतीः¹
kāntimatyaḥ / kāntimatīḥ¹
Accusative कान्तिमतीम्
kāntimatīm
कान्तिमत्यौ / कान्तिमती¹
kāntimatyau / kāntimatī¹
कान्तिमतीः
kāntimatīḥ
Instrumental कान्तिमत्या
kāntimatyā
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभिः
kāntimatībhiḥ
Dative कान्तिमत्यै
kāntimatyai
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभ्यः
kāntimatībhyaḥ
Ablative कान्तिमत्याः
kāntimatyāḥ
कान्तिमतीभ्याम्
kāntimatībhyām
कान्तिमतीभ्यः
kāntimatībhyaḥ
Genitive कान्तिमत्याः
kāntimatyāḥ
कान्तिमत्योः
kāntimatyoḥ
कान्तिमतीनाम्
kāntimatīnām
Locative कान्तिमत्याम्
kāntimatyām
कान्तिमत्योः
kāntimatyoḥ
कान्तिमतीषु
kāntimatīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of कान्तिमत् (kāntimat)
Singular Dual Plural
Nominative कान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Vocative कान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Accusative कान्तिमत्
kāntimat
कान्तिमती
kāntimatī
कान्तिमन्ति
kāntimanti
Instrumental कान्तिमता
kāntimatā
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भिः
kāntimadbhiḥ
Dative कान्तिमते
kāntimate
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Ablative कान्तिमतः
kāntimataḥ
कान्तिमद्भ्याम्
kāntimadbhyām
कान्तिमद्भ्यः
kāntimadbhyaḥ
Genitive कान्तिमतः
kāntimataḥ
कान्तिमतोः
kāntimatoḥ
कान्तिमताम्
kāntimatām
Locative कान्तिमति
kāntimati
कान्तिमतोः
kāntimatoḥ
कान्तिमत्सु
kāntimatsu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.