काषाय

Sanskrit

Alternative forms

Pronunciation

Adjective

काषाय (kāṣāya)

  1. brownish red

Declension

Masculine a-stem declension of काषाय (kāṣāya)
Singular Dual Plural
Nominative काषायः
kāṣāyaḥ
काषायौ
kāṣāyau
काषायाः / काषायासः¹
kāṣāyāḥ / kāṣāyāsaḥ¹
Vocative काषाय
kāṣāya
काषायौ
kāṣāyau
काषायाः / काषायासः¹
kāṣāyāḥ / kāṣāyāsaḥ¹
Accusative काषायम्
kāṣāyam
काषायौ
kāṣāyau
काषायान्
kāṣāyān
Instrumental काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
Dative काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Ablative काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Genitive काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
Locative काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of काषायी (kāṣāyī)
Singular Dual Plural
Nominative काषायी
kāṣāyī
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
Vocative काषायि
kāṣāyi
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
Accusative काषायीम्
kāṣāyīm
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषायीः
kāṣāyīḥ
Instrumental काषाय्या
kāṣāyyā
काषायीभ्याम्
kāṣāyībhyām
काषायीभिः
kāṣāyībhiḥ
Dative काषाय्यै
kāṣāyyai
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
Ablative काषाय्याः
kāṣāyyāḥ
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
Genitive काषाय्याः
kāṣāyyāḥ
काषाय्योः
kāṣāyyoḥ
काषायीणाम्
kāṣāyīṇām
Locative काषाय्याम्
kāṣāyyām
काषाय्योः
kāṣāyyoḥ
काषायीषु
kāṣāyīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of काषाय (kāṣāya)
Singular Dual Plural
Nominative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Vocative काषाय
kāṣāya
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Accusative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Instrumental काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
Dative काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Ablative काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Genitive काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
Locative काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
Notes
  • ¹Vedic

Noun

काषाय (kāṣāya) n

  1. brown-red cloth or garment; kasaya

Declension

Neuter a-stem declension of काषाय (kāṣāya)
Singular Dual Plural
Nominative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Vocative काषाय
kāṣāya
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Accusative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Instrumental काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
Dative काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Ablative काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Genitive काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
Locative काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
Notes
  • ¹Vedic

Descendants

  • Middle Chinese: 袈裟 (MC kˠa ʃˠa)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.