कुष्माण्ड
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Declension
Masculine a-stem declension of कुष्माण्ड (kuṣmāṇḍa) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कुष्माण्डः kuṣmāṇḍaḥ |
कुष्माण्डौ kuṣmāṇḍau |
कुष्माण्डाः / कुष्माण्डासः¹ kuṣmāṇḍāḥ / kuṣmāṇḍāsaḥ¹ |
Vocative | कुष्माण्ड kuṣmāṇḍa |
कुष्माण्डौ kuṣmāṇḍau |
कुष्माण्डाः / कुष्माण्डासः¹ kuṣmāṇḍāḥ / kuṣmāṇḍāsaḥ¹ |
Accusative | कुष्माण्डम् kuṣmāṇḍam |
कुष्माण्डौ kuṣmāṇḍau |
कुष्माण्डान् kuṣmāṇḍān |
Instrumental | कुष्माण्डेन kuṣmāṇḍena |
कुष्माण्डाभ्याम् kuṣmāṇḍābhyām |
कुष्माण्डैः / कुष्माण्डेभिः¹ kuṣmāṇḍaiḥ / kuṣmāṇḍebhiḥ¹ |
Dative | कुष्माण्डाय kuṣmāṇḍāya |
कुष्माण्डाभ्याम् kuṣmāṇḍābhyām |
कुष्माण्डेभ्यः kuṣmāṇḍebhyaḥ |
Ablative | कुष्माण्डात् kuṣmāṇḍāt |
कुष्माण्डाभ्याम् kuṣmāṇḍābhyām |
कुष्माण्डेभ्यः kuṣmāṇḍebhyaḥ |
Genitive | कुष्माण्डस्य kuṣmāṇḍasya |
कुष्माण्डयोः kuṣmāṇḍayoḥ |
कुष्माण्डानाम् kuṣmāṇḍānām |
Locative | कुष्माण्डे kuṣmāṇḍe |
कुष्माण्डयोः kuṣmāṇḍayoḥ |
कुष्माण्डेषु kuṣmāṇḍeṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.