कुष्माण्ड

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कुष्माण्ड (kuṣmāṇḍa) m

  1. pumpkin

Declension

Masculine a-stem declension of कुष्माण्ड (kuṣmāṇḍa)
Singular Dual Plural
Nominative कुष्माण्डः
kuṣmāṇḍaḥ
कुष्माण्डौ
kuṣmāṇḍau
कुष्माण्डाः / कुष्माण्डासः¹
kuṣmāṇḍāḥ / kuṣmāṇḍāsaḥ¹
Vocative कुष्माण्ड
kuṣmāṇḍa
कुष्माण्डौ
kuṣmāṇḍau
कुष्माण्डाः / कुष्माण्डासः¹
kuṣmāṇḍāḥ / kuṣmāṇḍāsaḥ¹
Accusative कुष्माण्डम्
kuṣmāṇḍam
कुष्माण्डौ
kuṣmāṇḍau
कुष्माण्डान्
kuṣmāṇḍān
Instrumental कुष्माण्डेन
kuṣmāṇḍena
कुष्माण्डाभ्याम्
kuṣmāṇḍābhyām
कुष्माण्डैः / कुष्माण्डेभिः¹
kuṣmāṇḍaiḥ / kuṣmāṇḍebhiḥ¹
Dative कुष्माण्डाय
kuṣmāṇḍāya
कुष्माण्डाभ्याम्
kuṣmāṇḍābhyām
कुष्माण्डेभ्यः
kuṣmāṇḍebhyaḥ
Ablative कुष्माण्डात्
kuṣmāṇḍāt
कुष्माण्डाभ्याम्
kuṣmāṇḍābhyām
कुष्माण्डेभ्यः
kuṣmāṇḍebhyaḥ
Genitive कुष्माण्डस्य
kuṣmāṇḍasya
कुष्माण्डयोः
kuṣmāṇḍayoḥ
कुष्माण्डानाम्
kuṣmāṇḍānām
Locative कुष्माण्डे
kuṣmāṇḍe
कुष्माण्डयोः
kuṣmāṇḍayoḥ
कुष्माण्डेषु
kuṣmāṇḍeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.