क्षय

Hindi

Etymology

Borrowed from Sanskrit क्षय (kṣayá). Doublet of खै (khai).

Noun

क्षय (kṣay) m (Urdu spelling کشی) (literary)

  1. destruction
  2. decline, failure

Declension

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *gẓʰayás, from Proto-Indo-Iranian *gžʰayás, from Proto-Indo-European *dʰgʷʰey- (to perish, decline). Cognate with Ancient Greek φθῐ́σῐς (phthísis), Old English dwīnan (whence English dwindle).

Pronunciation

Noun

क्षय (kṣayá) m

  1. decay, corrosion
    Synonyms: भ्रंश (bhraṃśá), विलयन (vilayana)
  2. ruin, destruction
    Synonyms: नाश (nāśá), प्रलय (pralaya)
  3. diminution, decline, wasting away
Declension
Masculine a-stem declension of क्षय (kṣayá)
Singular Dual Plural
Nominative क्षयः
kṣayáḥ
क्षयौ
kṣayaú
क्षयाः / क्षयासः¹
kṣayā́ḥ / kṣayā́saḥ¹
Vocative क्षय
kṣáya
क्षयौ
kṣáyau
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Accusative क्षयम्
kṣayám
क्षयौ
kṣayaú
क्षयान्
kṣayā́n
Instrumental क्षयेण
kṣayéṇa
क्षयाभ्याम्
kṣayā́bhyām
क्षयैः / क्षयेभिः¹
kṣayaíḥ / kṣayébhiḥ¹
Dative क्षयाय
kṣayā́ya
क्षयाभ्याम्
kṣayā́bhyām
क्षयेभ्यः
kṣayébhyaḥ
Ablative क्षयात्
kṣayā́t
क्षयाभ्याम्
kṣayā́bhyām
क्षयेभ्यः
kṣayébhyaḥ
Genitive क्षयस्य
kṣayásya
क्षययोः
kṣayáyoḥ
क्षयाणाम्
kṣayā́ṇām
Locative क्षये
kṣayé
क्षययोः
kṣayáyoḥ
क्षयेषु
kṣayéṣu
Notes
  • ¹Vedic
Derived terms
Descendants
  • Old Marathi: क्षय (kṣaya)
  • Paisaci Prakrit:
    • Punjabi: ਖੈ (khai)
  • Pali: khaya (decay, ruin)
  • Prakrit khaya
  • Assamese: ক্ষয় (khoy) / খয় (khoy)
  • Bengali: ক্ষয় (khoẏ)
  • Konkani: क्षय (kṣay)
  • Nepali: क्षय (kṣaya)
  • Oriya: କ୍ଷୟ (kṣôyô)
  • Rajasthani: खे
  • Sindhi: کَيِٴ
  • Hindi: खै (khai)
  • Telugu: క్షయ (kṣaya)
  • Kannada: ಕ್ಷಯ (kṣaya)

Etymology 2

Formed on the root to dwell

Noun

क्षय (kṣáya) m

  1. place of abode, seat, house
Declension
Masculine a-stem declension of क्षय (kṣáya)
Singular Dual Plural
Nominative क्षयः
kṣáyaḥ
क्षयौ
kṣáyau
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Vocative क्षय
kṣáya
क्षयौ
kṣáyau
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Accusative क्षयम्
kṣáyam
क्षयौ
kṣáyau
क्षयान्
kṣáyān
Instrumental क्षयेण
kṣáyeṇa
क्षयाभ्याम्
kṣáyābhyām
क्षयैः / क्षयेभिः¹
kṣáyaiḥ / kṣáyebhiḥ¹
Dative क्षयाय
kṣáyāya
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Ablative क्षयात्
kṣáyāt
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Genitive क्षयस्य
kṣáyasya
क्षययोः
kṣáyayoḥ
क्षयाणाम्
kṣáyāṇām
Locative क्षये
kṣáye
क्षययोः
kṣáyayoḥ
क्षयेषु
kṣáyeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.