गणित

Hindi

Etymology

Borrowed from Sanskrit गणित (gaṇita).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɡə.ɳɪt̪/

Noun

गणित (gaṇit) m (Urdu spelling گنت)

  1. mathematics

Declension

Derived terms

Sanskrit

Alternative scripts

Etymology

From the root गण् (gaṇ) + -इत (-ita).

Pronunciation

Adjective

गणित (gaṇitá)

  1. counted, numbered, reckoned, calculated

Declension

Masculine a-stem declension of गणित (gaṇita)
Singular Dual Plural
Nominative गणितः
gaṇitaḥ
गणितौ
gaṇitau
गणिताः / गणितासः¹
gaṇitāḥ / gaṇitāsaḥ¹
Vocative गणित
gaṇita
गणितौ
gaṇitau
गणिताः / गणितासः¹
gaṇitāḥ / gaṇitāsaḥ¹
Accusative गणितम्
gaṇitam
गणितौ
gaṇitau
गणितान्
gaṇitān
Instrumental गणितेन
gaṇitena
गणिताभ्याम्
gaṇitābhyām
गणितैः / गणितेभिः¹
gaṇitaiḥ / gaṇitebhiḥ¹
Dative गणिताय
gaṇitāya
गणिताभ्याम्
gaṇitābhyām
गणितेभ्यः
gaṇitebhyaḥ
Ablative गणितात्
gaṇitāt
गणिताभ्याम्
gaṇitābhyām
गणितेभ्यः
gaṇitebhyaḥ
Genitive गणितस्य
gaṇitasya
गणितयोः
gaṇitayoḥ
गणितानाम्
gaṇitānām
Locative गणिते
gaṇite
गणितयोः
gaṇitayoḥ
गणितेषु
gaṇiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गनिता (ganitā)
Singular Dual Plural
Nominative गनिता
ganitā
गनिते
ganite
गनिताः
ganitāḥ
Vocative गनिते
ganite
गनिते
ganite
गनिताः
ganitāḥ
Accusative गनिताम्
ganitām
गनिते
ganite
गनिताः
ganitāḥ
Instrumental गनितया / गनिता¹
ganitayā / ganitā¹
गनिताभ्याम्
ganitābhyām
गनिताभिः
ganitābhiḥ
Dative गनितायै
ganitāyai
गनिताभ्याम्
ganitābhyām
गनिताभ्यः
ganitābhyaḥ
Ablative गनितायाः
ganitāyāḥ
गनिताभ्याम्
ganitābhyām
गनिताभ्यः
ganitābhyaḥ
Genitive गनितायाः
ganitāyāḥ
गनितयोः
ganitayoḥ
गनितानाम्
ganitānām
Locative गनितायाम्
ganitāyām
गनितयोः
ganitayoḥ
गनितासु
ganitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of गणित (gaṇita)
Singular Dual Plural
Nominative गणितम्
gaṇitam
गणिते
gaṇite
गणितानि / गणिता¹
gaṇitāni / gaṇitā¹
Vocative गणित
gaṇita
गणिते
gaṇite
गणितानि / गणिता¹
gaṇitāni / gaṇitā¹
Accusative गणितम्
gaṇitam
गणिते
gaṇite
गणितानि / गणिता¹
gaṇitāni / gaṇitā¹
Instrumental गणितेन
gaṇitena
गणिताभ्याम्
gaṇitābhyām
गणितैः / गणितेभिः¹
gaṇitaiḥ / gaṇitebhiḥ¹
Dative गणिताय
gaṇitāya
गणिताभ्याम्
gaṇitābhyām
गणितेभ्यः
gaṇitebhyaḥ
Ablative गणितात्
gaṇitāt
गणिताभ्याम्
gaṇitābhyām
गणितेभ्यः
gaṇitebhyaḥ
Genitive गणितस्य
gaṇitasya
गणितयोः
gaṇitayoḥ
गणितानाम्
gaṇitānām
Locative गणिते
gaṇite
गणितयोः
gaṇitayoḥ
गणितेषु
gaṇiteṣu
Notes
  • ¹Vedic

Noun

गणित (gaṇitá) n

  1. mathematics

Declension

Neuter a-stem declension of गणित (gaṇita)
Singular Dual Plural
Nominative गणितम्
gaṇitam
गणिते
gaṇite
गणितानि / गणिता¹
gaṇitāni / gaṇitā¹
Vocative गणित
gaṇita
गणिते
gaṇite
गणितानि / गणिता¹
gaṇitāni / gaṇitā¹
Accusative गणितम्
gaṇitam
गणिते
gaṇite
गणितानि / गणिता¹
gaṇitāni / gaṇitā¹
Instrumental गणितेन
gaṇitena
गणिताभ्याम्
gaṇitābhyām
गणितैः / गणितेभिः¹
gaṇitaiḥ / gaṇitebhiḥ¹
Dative गणिताय
gaṇitāya
गणिताभ्याम्
gaṇitābhyām
गणितेभ्यः
gaṇitebhyaḥ
Ablative गणितात्
gaṇitāt
गणिताभ्याम्
gaṇitābhyām
गणितेभ्यः
gaṇitebhyaḥ
Genitive गणितस्य
gaṇitasya
गणितयोः
gaṇitayoḥ
गणितानाम्
gaṇitānām
Locative गणिते
gaṇite
गणितयोः
gaṇitayoḥ
गणितेषु
gaṇiteṣu
Notes
  • ¹Vedic

Descendants

  • Hindustani: (learned)
    • Hindi: गणित (gaṇit)
    • Urdu: گنت
  • Punjabi: ਗਣਿਤ (gaṇit) (learned)
  • Tamil: கணிதம் (kaṇitam)
  • Telugu: గణితము (gaṇitamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.